SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [-]/ गाथा ||३०|| नियुक्ति: [२३५...] (४३) प्रत सूत्रांक ||३०|| क्षणमादायेति सम्बन्धः, कया विप्रसीदेत् ?-क्षान्त्या, तथाभूतेनेति निष्कषायेणात्मनोपलक्षित इति सूत्रार्थः ॥३०॥ विप्रसन्नश्च यत् कुर्यात्तदाह तओ काले अभिप्पेए, सही तालीसमंतिए । विणएज लोमहरिसं, भेयं देहस्स कंखए ॥३१॥ | व्याख्या-तत' इति कषायोपशमानन्तरं 'काले' मरणकाले 'अभिप्रेते' अभिरुचिते, कदाच मरणमभिप्रेतम् !, यदा योगा नोत्सर्पन्ति, 'सहित्ति प्राग्वत् श्रद्धावान् , तारशमिति भयोत्थं 'अन्तिके' समीपे गुरूणां मरणस्य वा 'विनयेद् ' विनाशयेत् , कम् ?-लुनाति लीयन्ते वा तेषु यूका इति लोमानि तेषां हों लोमहर्षस्त-रोमाञ्चं, हा ! मम मरणं भविष्यतीति भयाभिप्रायसम्प्राप्यं, किंच-'भेदं' विनाशं 'देहस्य' शरीरस्य का दिव काढेत् , स्यक्ततत्परिकर्मत्वात् , अथवा 'तालिस'न्ति सुव्यत्ययात् तादृशो यादृशः प्रव्रज्याप्रतिपत्तिकाले संलेखनाकाले वा अन्तकालेऽपि तादृशः श्रद्धावान् सन् , उक्तं हि-'जाए सद्धाए णिक्खंतो, परियायठाणमुत्तमं । तमेव अणुपालेजत्ति, || ईदृशव परीषहोपसर्गजं लोमहर्षे विनयेदिति सम्बन्धः इति सूत्रार्थः ॥ ३१ ॥ निगमयितुमाह| अह कालंमि संपत्ते, आघायाय समुच्छयं । सकाममरणं मरति, तिहमन्नयरं मुणी ॥ ३२ ॥ तिबेमि व्याख्या-'अथेति मरणाभिप्रायानन्तरं 'काल'इति मरणकाले सम्प्रासे 'णिप्फोइया य सीसा' इत्यादिना क्रमेण १ यया अद्धया निष्कान्तः, पर्यायस्थानमुत्तमम् । वामेवानुपालयेत् । ३ निष्पादिताच शिष्याः दीप अनुक्रम [१५८] । मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~5064
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy