SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [--] / गाथा ||१२|| नियुक्ति: [१७८...] (४३) प्रत सूत्रांक ||१२|| Kएगमासपरियाए समणे वतरियाणं तेयल्लेसं बीईवयति' इत्याद्यागमेनोक्तं 'नवास्ति राजराजस्य तत्सुख'मित्यादिना च वाचकवचनेनानूदितं 'याति' प्राप्नोति, क इव ?-'घयसित्तेवत्ति इवस्य भिन्नक्रमत्वात् घृतेन सिक्तो घृतसिक्तः पुनातीति पावकः-अग्निः, लोकप्रसिद्ध्या, समयप्रसिद्ध्या तु पापहेतुत्वात्पापकः तद्वत् , स च न तथा तृणादिभिदादीप्यते यथा घृतेनेत्यस्य धृतसिक्तस्य निर्देतिरनुगीयते, ततो विशेषेणास्स दृष्टान्तत्वेनाभिधानमिति भावनीयं, यद्वानिर्वाणमिति जीवन्मुक्तिं याति,-निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम्। विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥ १॥ इति वचनात् , कथंभूतः सन् ?-घृतसिक्तपावक इव-तपस्तेजसा ज्वलितत्वेन घृततपिता-1 निसमान इति सूत्रार्थः ॥ १२ ॥ पठन्ति च नागार्जुनीयाः-"चउद्धा संपयं लबुं, इहेव ताव भायते । तेयते तेज-18 संपन्ने, घयसित्तेव पावए ॥१॥ ति" तत्र चतुर्धा-चतुष्प्रकारां संपदा-सम्पत्तिं प्रक्रमान्मनुष्यत्वादिविषयां लब्ध्वा 0 xइहैव लोके तावद् , आस्तां परत्र, 'भ्राजते' ज्ञानधिया शोभते, 'तेजते' दीप्यते तेजसा-अर्थात्तपोजनितेन सम्प-13 नो-युक्तस्तेजःसम्पन्नः, शेषं प्राग्वदिति सूत्रार्थः ॥ १२ ॥ इत्थमामुष्मिकमैहिकं च फलमुपदर्य शिष्योपदेशमाहविगिंच कम्मुणो हेडं, जसं संचिणु खंतिए । पाढवं सरीरं हिच्चा, उड्डे पक्कमती दिसं ॥१३॥ (सूत्रम्) ब्याख्या-'विगिञ्च'त्ति वेविग्धि पृथक् कुरु 'कर्मणः' प्रस्तावान्मानुषत्वादिविबन्धकस्य 'हेतुम्' उपादानका१ एकमासपर्यायः श्रमणी व्यन्तराणां तेजोलेश्या व्यतित्रजति ।। दीप अनुक्रम [१०७]] SAGAR मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~372~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy