SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [--] / गाथा ||११|| नियुक्ति: [१७८...] (४३) द्र प्रत सूत्रांक ||१०|| उत्तराध्य. माणुसत्तमि आयाओ, जो धम्म सोच्च सरहे । तवस्सी वीरियं लहूं, संवुडो निद्धणे रयं ॥११॥(सूत्रम्) चतुरङ्गीया माध्ययनम् बृहद्वृत्तिः 17 व्याख्या-'मानुषत्वे' मनुजत्वे 'आयातः' आगतः, किमुक्तं भवति ?--मानुषत्वं प्राप्तो, य इत्यनिर्दिष्टखरूपो|| ॥१८५|| य एवं कश्चिद्धम॑ श्रुत्वा 'सद्दहे'त्ति श्रद्धत्ते-रोचयते 'तपखी' निदानादिविरहितया प्रशस्थतपोऽन्वितः, कथं ?'वीर्य' संयमोद्योगं लब्ध्या 'संवृतः' स्थगितसमस्ताश्रयः, स किमित्याह-णिभुणे'त्ति निर्धनोति-नितरामपनयति रज्यते अनेन स्वच्छस्फटिकवच्छुद्धखभावोऽप्यात्माऽन्यथात्वमापाद्यत इति रजः-कर्म बध्यमानक बद्धं च, तदपनयनाच मुक्तिं प्राप्नोतीति भावः, उभयत्र लिप्स्यमानसिद्धी चे (पा. ३-३-७) ति लट्, इह च श्रद्धानेन सम्यक्त्वमुक्तं, तेन च ज्ञानमाक्षिसं, प्रदीपप्रकाशयोरिव युगपदुत्पादात्तयोः, तथा च 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' (तत्त्वा० अ. १-स. १) इति न विरुध्यत इति सूत्रार्थः ॥ ११ ॥ इत्यमांमुष्मिकं मुक्तिफलमुक्तम् , इदानीमिहय फलमाहसोही उजुभूयस्स, धम्मो सुद्धस्स चिट्ठति । णिव्वाणं परमं जाइ, घयसित्तेव पावए ॥ १२ ॥ (सूत्रम्)|47 व्याख्या-'शुद्धिः कपायकालुष्यापगमो, भवतीति गम्यते, 'ऋजुभूतस्य' चतुरङ्गप्राप्त्या मुक्ति प्रति प्रगुणीभूतस्य, तथा च 'धर्मः' क्षान्त्यादिः 'शुद्धस्य' शुद्धिप्राप्तस्य 'तिष्ठति' अविचलिततयाऽऽस्ते इति, अशुद्धस्य तु कदाचित्कपायोदयात्तद्विचलनमपि स्यादित्साशयः, तदवस्थितौ च 'निर्वाणं' निर्यतिनिर्वाणं खास्थ्यमित्यर्थः 'परमं प्रकृष्टम् SACRICA दीप अनुक्रम [१०५] H ॥१८॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~371~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy