SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६७] (४३) प्रत सूत्रांक ||४६|| उत्तराध्यकृतमेव, कृतं तु स्वास्क्रियमाणं क्रियाशसमये, क्रियोपरमे पुनरक्रियमाणमिति उक्त, च-तेणेहं कजमाणं नियमेण चतुरङ्गीया कयं कयं तु भवणिज । किञ्चिदिह कजमाणं उबरवकिरियं व होजाहि ॥१॥ किश्च भवतो मतिः-क्रिया- ध्ययनम् बृहद्वृत्तिः त्यसमय एवाभिमतकार्यभवनं, तत्रापि प्रथमसमयादारभ्य कार्यस कियत्यपि निष्पत्तिरेष्टव्या, अन्यथा कथ-18 ॥१५५॥ मकस्मादन्त्यसमये सा भवेद् ?, उक्तं च-आद्यतन्तुप्रवेशे च, नोतं किश्चिद्यदा पटे । अन्यतन्तुप्रवेशे च, नोतं स्थान पटोदयः ॥ १॥ तस्मादाद्यद्वितीयाऽऽदितन्तुयोगात्प्रतिक्षणम् । किश्चित्किञ्चिदुतं तस्य, यदुतं तदुतं ननु ॥२॥" इह प्रयोगः-यद्यस्याः क्रियायाः आधसमये न भवति तत्तस्या अन्त्यसमयेऽपि न भावि, यथा घटक्रिया-2 दिसमयेऽभवन्पटः, न भवति च कृतक्रियमाणयोर्भेदे क्रियादिसमये कार्यम् , अन्यथा घटान्त्यसमयेऽपि पटोत्पत्तिः स्थात् , एवं च-'यथा वृक्षो धवथेति, न विरुद्धं मियो द्वयम् । क्रियमाणं कृतं चेति, न विरुद्धं तथोभयम् । ॥१॥ प्रयोगवन्ययेनाविनाभूतं न तत्तत एकान्तेन भिद्यते, यथा वृक्षत्वाद्धवत्वं, कृतत्वाविनाभूतं च क्रियमाणत्वमिति । सकललोकप्रसिद्धत्वाच घटपटयोः तदाश्रयेणैवमुक्तं संस्तारकादावपि योज्यं, तत् प्रतिपद्यख भगवन् ! 'चलमाणे चलिए' इत्यादि तीर्थकृद्धचोऽत्यन्तमवितथमिति । स चैवमुच्यमानोऽपि न प्रतिपन्नवान् , ततश्च- १५५॥ १ तेनेह क्रियमाणं नियमेन कृतं कृतं तु भजनीयम् । किश्चिदिह क्रियमाणमुपरतक्रियं वा भवेत् ॥ १॥ दीप अनुक्रम CRG [९५] JABERatinintamational मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~311~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy