SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६७] (४३) प्रत सूत्रांक ||४६|| कह दीसउ ? जह घडो पडारम्भे । सिक्कादतो ण कुम्भो कह दीसउ सो तदद्धाए ॥१॥" घटगताभिलापतया चि मूढः शिवकादिकरणेऽपि घटमहं करोमीति मन्यते, तथा चाह-"पईसमयकज्जकोडीनिरवेक्खो घडगयाभिलात सोऽसि । पइसमयकजकालं थूलमइ घडं मिलाएसि ॥१॥" ३, नापि क्रियावफल्याऽऽपत्तितो, यतः प्रागेव प्राप्त-14 सत्ताकस्स करणे क्रियावैफल्यं स्यात्, न तु क्रियमाणकृतत्वे, तत्र हि क्रियमाणं क्रियापेक्षमिति तस्याः साफल्यमेव, अनेकान्तवादिनां च केनचिद्रूपेण प्रारू सत्त्वेऽपि रूपान्तरेण करणं न दोपाय ४, दीक्रियाकालदर्शनानुपप-18 रित्यपि न युक्तं, यतः शिवकायुत्तरोत्तरपरिणामविशेषविषय एव दीर्घ क्रियाकालोपलम्भो न तु घटक्रियाविषयः, उक्तं हि- “पईसमउप्पण्णाणं परोप्परविलक्षणाण सुबहणं । दीहो किरियाकालो जइ दीसइ किंथ कुंभस्स? ॥१॥" ५। अथ कथञ्चिनिश्चितभेदे कृतक्रियमाणे, तत्तीर्थकदुक्तमेव, निश्चयव्यवहारानुगतत्वात् तहचसः, तत्र च निश्चयनयाऽऽश्रयेण कृतक्रियमाणयोरभेदो, यदुक्तम्-"क्रियमाणं कृतं दग्धं, दद्यमानं स्थितं गतम् । तिष्ठच्च गम्यमानं च, निष्ठितत्वात् प्रतिक्षणम् ॥१॥" व्यवहारनयमतेन तु नानात्वमप्यनयोः, तथा च क्रियमाणं १ प्रतिसमयकार्यकोटीनिरपेक्षो घटगवामिलापोऽसि । प्रतिसमयकार्यकालं स्थूलमतिर्घटं मेलयसि (पटे गृह्णासि ) ॥११॥ २ प्रतिसमयोहै पनाना परस्परविलक्षणानां सुबहूनाम् । दीर्घः क्रियाकालो यदि दृश्यते किमय कुम्भस्य ॥१॥ दीप अनुक्रम [९५] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~310~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy