SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३] मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६७] (४३) - - उत्तराध्य. बृहद्वृत्तिः ॥१५॥ प्रत सूत्रांक ||४६|| तेणं' कालेणं तेणं समएणं कुंडपुरं नयरं, तत्थ सामिस्स जेहा भगिणी सुदंसणा नाम, तीए पुत्तो जमाली, सोचतुरङ्गीया सामिस्स मूले पबइओ पंचहिं सएहिं समं, तस्स य भजा सामिणो धूया अणुजंगीनामा बीयं णाम पियदंसणा, ध्ययनम् सावि तमणु पचतिया सहस्सपरिवारा, तहा भाणियई जहा पण्णत्तीए, एकारस अंगा अहीया, सामिणा अणु-II पणातो सावस्थि गतो पंचसयपरिवारो, तत्थ यतिंदगुजाणे कोहगे चेतिते समोसढो, तत्थ से अंततेदि रोगो का उप्पण्णो, ण तरइ वइट्टतो अच्छिउं, ताहे सो समणे भणइ-मम सेजासंथारगं करेह, तेहिं काउमारद्धो, पुणो |x/ अधरो भणति-कतो ? कजति ?, ते भणंति-न कओ, अजवि कजति, ताहे तस्स चिंता जाया-जण्णं समणे| भगवं. आइक्खति 'चलमाणे चलिए उदीरिजमाणे उदीरिए जाव निजरिजमाणे निजिण्णे' तं च मिच्छा, | १ तस्मिन् काले तस्मिन् समये कुण्डपुरं नगर, तत्र स्वामिनो ज्येष्ठा भगिनी सुदर्शना नाम, तस्याः पुत्रो जमालिः, स स्वामिनो मूले प्रबजितः पञ्चभिः शतैः समं, तस्य च भार्या स्वामिनो दुहिताऽनवद्याङ्गीनाम्री द्वितीयं नाम प्रियदर्शना, साऽपि तमनु प्रबजिता सहस्रपरिवारा, तथा भणितव्यं यथा प्राप्ती, एकादशाङ्गान्यधीतानि, खामिनाऽनुज्ञातः श्रावस्तीं गतः पञ्चशतपरीवारः, तत्र च विन्दुकोद्याने कोष्टके चैत्वे समवसृतः, तत्र तस्य अन्तप्रान्तै रोग उत्पन्नः, न शक्नोति उपविष्टः स्थातुं, तदा स श्रमणाम भणति-मम शय्यासंस्तारकं कुरुत, तैः N ॥१५॥ कर्तुमारब्धः, पुनरधीरो भणति-कृतः ? क्रियते, ते भणन्ति-न कृतः, अद्यापि क्रियते, तदा तस्य चिन्ता जाता-यत् अमणो भगवान् आल्याति-चलत् चलितमुदीर्यमाणमुदीर्ण यावनिर्जीर्यमाणं निर्जीण, तच्च मिथ्या, दीप अनुक्रम [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~307~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy