SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६५-१६६] (४३) FACTSCA प्रत सूत्रांक ||४६|| बहुरय जमालिपभवा जीवपएसा य तीसगुत्ताओ। अव्वत्ताऽऽसाढाओ सामुच्छेयाऽऽसमित्ताओ ॥१६५॥ गंगाए दोकिरिया छलुगा तेरासिआण उप्पत्ती । थेरा य गुटुमाहिल पुटुमबद्धं परूविति ॥ १६६ ॥2 Fol व्याख्या-'बहुरताः' उक्तरूपाः, जमालेः प्रभवः-एतत्तीर्थापेक्षया प्रथमतः उपलब्धिरेषां, न पुनः सर्वथोत्पत्तिदरच, प्रागप्येवंविधाभिधायिसम्भयात् , ते अमी जमालिप्रभवाः, 'जीवपएसा य' ति प्रस्तावात्प्रदेश इत्यन्त्यप्रदेशो जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच व्यत्ययः, ते च तिष्यगुप्तात्, 'अव्यक्ताः' अव्यक्तवादिनः आषाढात्, सामुच्छेदा अश्वमित्रात्, 'गङ्गात्' इति गङ्गाचार्यात्, द्वे क्रिये बदन्ति द्वेक्रियाः, 'छलुग' ति षट्पदार्थप्रणयनादुलूक गोत्रत्वाच पडुलूकस्तस्मात् , त्रिभी राशिभिर्दीव्यन्ति-जिगीषन्तीति त्रैराशिकास्तेषामुत्पत्तिः, 'स्थविराश्च' स्थिरीद करणकारिणः 'गोहामाहिल'त्ति गोष्ठमाहिलाः 'स्पृष्टम्' कक्षुकवत् छुसम् 'अबद्धम्' न क्षीरनीरवदन्योऽन्यानुगतं, कर्मेति गम्यते, 'परूपयन्ति' प्रज्ञापयन्ति, तत्कालापेक्षया लट्, बहुवचनं च पूज्यत्वात् , तच स्थविरत्वं च पूर्वपर्यायापेक्षया, अनेन च गोष्ठमाहिलादबद्धिकानामुत्पत्तिरित्युक्तं भवति इति गाथाद्वयार्थः ॥ १६५-१६६ ॥ यथा बहुरता जमालिप्रभवाः तथा चाहजिट्टा सुदंसण जमालि अणुज सावत्थि तिंदुगुजाणे।पंच सया य सहस्सं ढंकेण जमालि मुत्तूणं ॥१६७॥ व्याख्या-अक्षरार्थः सुगमः, नवरम् , 'अणुजत्ति अनवद्याङ्गी॥१६७॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् 34- % दीप अनुक्रम [९५] % % % मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~306~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy