SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥४६॥ दीप अनुक्रम [ ९५] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१...] / गाथा ||४६...|| अध्ययनं [३], 'चक्के'ति दारं, इंदपुरं नाम नगरं, इंददत्तो नाम राया, तस्स दट्ठायं वराणं देवी बावीसं पुत्ता, अन्ने भणति - एकाए चैव देवीए पुत्ता, राइणो पाणसमा, अन्ना एका अमचधूबा, सा परं परिणतेण दिट्ठिलिया, अन्नया कयाति रिउण्हाया समाणी अच्छद, रायणा दिट्ठा, कस्स एसत्ति, तेहिं भणियं तुम्ह देवी एसा, ताहे सो ताए समं एकरतिं वसितो, सा य रिउण्हाया, तीसे गन्भो लग्गो, सा य जमचेण भणिलिया - जया तुमे गन्भो आइतो होइ तथा ममं साहेजस, ताहे तस्स कहियं, दिवसो मुहुत्तो जं च राएण उल्लविओ सायंकारो, तेण तं पत्तए लिहियं, सो सारवेद, णवण्हं मासाणं दारतो जातो, तस्स दासचेडाणि तद्दिवसं जायाणि, तंजहा-अग्गियतो पवइतो बहुलिया सागरो य, तेण सहजायगाणि, तेण कलाइरियस्स उवणीतो, तेण लेहाइयातो गणियप्पहाणातो कलाओ गाहि ratnamation १ चक्रमिति द्वारम् इन्द्रपुरं नाम नगरम् इन्द्रदत्तो नाम राजा, तस्येष्टानां वराणां देवीनां द्वाविंशतिः पुत्राः, अन्ये भणन्तिएकस्या एक देव्याः पुत्राः, राज्ञः प्राणसमाः, अन्यैकाऽमात्यदुहिता, सा परं परिणयता दृष्टा, अन्यदा कदाचितुनाता सती तिष्ठति, राज्ञा दृष्टा, कस्येपेति, तैर्भणितं - तब देव्येषा, तदा स तया सममेकरात्रमुषितः, सा च ऋतुखाता, तस्या गर्भो लमः, सा चामात्येन भणिताऽऽसीत् यदा तव गर्भ उत्पन्नो भवति, तदा मां कथयेः, तदा तस्मै कथितं दिवसो मुहूर्त्तश्च यच राज्ञाऽऽलप्तः सत्यङ्कारः, तेन सत् पत्रके लिखितं, स गोपयति, नवसु मासेषु दारको जातः, तस्य दासचेटास्तद्दिवसे जाताः, तद्यथा-अग्निकः पर्वतो बाहुलः सागरख, तेन सहजाताः, तेन कलाचार्यायोपनीतः, तेन लेखादिका गणितप्रधानाः कखा ग्राहितः, निर्युक्ति: [१६०] For Fans Only ~ 296 ~ yog मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy