SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६०] (४३) उत्तराध्य. बृहद्वृत्तिः ॥१४७॥ प्रत सूत्रांक ||४६|| 'सुविणए'त्ति एरोण कप्पडिएण सुविणते चंदो गिलितो, कप्पडियाण य कहियं, ते भणंति-संपुण्णचंदमंडलस- चतुरङ्गीया ध्ययनम् रिसं पोलियं लहेसि, लद्धा धरछाइणियाए, अण्णेणावि दिट्ठो, सो पहाऊण पुप्फफलाणि गहाय सुषिणयपाढयस्स कहेइ, तेण भणिय-राया भविस्ससि । इओ य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य निधिण्णो अच्छइ8 जाव आसो अहिवासितो आगतो, तेण तं दणं हिसियं पयक्षिणीकतो य, तओ य विलइओ पहे, एवं सो राया जातो । ताहे सो कप्पडिओ सुणेइ, जहा तेणवि दिट्ठो एरिसो सुविणतो, सो आएसफलेण किर राया है जातो, सो चिंतेइ-पचामि जत्थ गोरसो, तं पिबेत्ता सुयामि, जाव पुणोऽवि तं सुमिणं पेच्छामि, अवि पुणो सो पेच्छेज्जा ण माणुसातो ६॥ १ वन इति, एकेन काटिकेन स्वप्ने चन्द्रो गिलितः, कार्पटिकेभ्यश्च कथितं, ते भणन्ति-संपूर्णचन्द्रमण्डलसदृशीं पोलिका लास्यसे, लब्धा गृहच्छादनिकया, अन्येनापि दृष्टः, स सात्वा पुष्पफलानि गृहीत्वा स्वप्नपाठकाय कथयति, तेन भणितं-राजा भविष्यसि । इतश्च सप्तमे दिवसे तत्र राजा मृतोऽपुत्रः, स च निर्विणस्तिष्ठति यावदश्वोऽधिवासित आगतः, तेन तं दृष्ट्वा हेषितं प्रदक्षिणीकृतश्च, १४७॥ ततश्च विलगितः पृष्ठे, एवं स राजा जातः । तदा स कार्पटिकः शृणोति, यथा तेनापि दृष्ट ईदृशः स्वपः, स आदेशफलेन किल राजा है जातः, स चिन्तयति-व्रजामि यत्र गोरसम् , तत् पीत्वा स्वपि मि, यावत्पुनरपि स्वप्नं तं पश्यामि, अपि पुनः स पश्येत् न मानुषाम् ६॥ दीप अनुक्रम [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~295~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy