________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३],
मूलं [...] / गाथा ||४६...|| नियुक्ति: [१४२]
(४३)
प्रत सूत्रांक
||४६||
उत्तराय. मन्यतरद्विवक्षितम् , अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः, सङ्घहैककः येनैकेनापि ध्वनिना बहवः
वाचतुरङ्गीया संगृह्यन्ते, यथा जातिप्राधान्ये श्रीहिरिति, पर्यायैककः शिवकादिरेककः पर्यायो, भावककः औदयिकादिभावा- ध्ययनम् बृहद्वृत्तिः
18/नामन्यतमो भाव इति गाथार्थः ॥ १४२ ॥ इत्थमविनाभाविताऽऽक्षिप्तमेककं निक्षिप्य प्रस्तुतमेव चतुष्कं ॥१४१॥ निक्षेनुमाह
दणामं ठवणा दविए खित्ते काले य गणण भावे यानिक्खेवो य चउण्हं गणणसंखाइ अहिगारो॥१४३॥ A व्याख्या-तत्र नामस्थापने क्षुण्णे, 'द्रव्ये विचार्ये सचित्ताचित्तमिश्राणि द्रव्याणि चतुःसङ्ग्यतया विवक्षितानि,
क्षेत्रे' चतुःसङ्ख्यापरिच्छिन्ना आकाशप्रदेशा यत्र वा चत्वारो विचार्यन्ते, 'काले च' चत्वारः समयावलिकादयः कालभेदाः यदा वा अमी व्याख्यायन्ते, गणनायां चत्वार एको द्वौ प्रयश्चत्वार इत्यादिगणनान्तःपातिनो, भावे च चत्वारो मानुषत्वादयोऽभिधास्यमाना भावाः, एषां मध्ये केनाधिकारः, उच्यते, गणनासत्ययाऽधिकारः, किमुक्त भवति ?-गणनाचतुर्भिरधिकारः, तैरेव वक्ष्यमाणानामङ्गानां गण्यमानतया तेषामेवोपयोगित्वादिति गाथार्थः॥१४३॥ इदानीमङ्गनिक्षेपमाह
P॥१४॥ णामंगं ठवणगंदवंगं चेव होइ भावंगं । एसो खल्लु अंगस्सा णिक्खेवो चउविहो होइ ॥ १४४ ॥
दीप अनुक्रम
[९५]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 283~