________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [३], मूलं [१...] / गाथा ||४६...||
नियुक्ति: [१४१]
(४३)
प्रत
सूत्रांक
||४६||
नमः श्रुतदेवतायै । उक्तं परिपहाध्ययनं, सम्प्रति चतुरङ्गीयमारभ्यते, अस्स चायमभिसम्बन्धः-दहानन्तराध्ययने परीषहसहनमुक्तं, तच किमालम्बनमुररीकृत्य कर्त्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वं तदालम्ब
नमनेनोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि तावद्यावन्नामनिद पन्नो निक्षेपः, तत्र च चतुरङ्गीयमिति द्विपदं नाम, अतश्चत्वारो निक्षेप्तव्याः अहं च, न चैकं विना चत्वार इसेक शाएव तावनिक्षेपमहतीति मन्वान आह नियुक्तिकृत्
णामंठवणादविए माउयपय संगहिकए चेव । पज्जव भावे य तहा सत्तेए इक्कगा इंति ॥ १४२॥ ६ व्याख्या-इहैककशब्दस्सैकत्र निर्दिष्टस्वापि प्रक्रान्तत्वेन सर्वत्र सम्बन्धात्, नामैककः स्थापनैकको द्रव्यैकका, 'मा है उयपय'त्ति सुपो लोपान्मातृकापदैकका सङ्ग्रहैकका, 'चः' समुच्चये, एवेति पूरणे, 'पजवति प्राग्वत् पर्यवैकका 'भावे' भावकका, 'चः' पूर्ववत् , तथेति शेषाणामपि निरूपचरितवृत्तितया तुल्यत्वमाह, उपसंहर्तुमाह-'सप्तैते' अनन्तरोक्ता एकका भवन्ति, एतद्व्याख्या च दशवकालिकनियुक्तावेव नियुक्तिकृता कृतेत्यत्रोदासितं, स्थानाशू-10 न्याथै तु तदुक्तमेव किश्चिदुच्यते-तत्र नामैकको यस्यैकक इति नाम, स्थापनैकका पुस्तकादिन्यस्त एककाकः, द्रन्यै-18 ककः सचित्तादिनिधा-तत्र सचित्त एककः पुरुषादिरर्थः, अचित्तः फलकादिः, मिश्रो वनादिविभूषितः पुरुषादिरेक, & मातृकापदैकका 'उप्पण्णे वा विगमे दबा धुवे इ वा इति, एषां मातृकावत्सकलवालयमूलतयाऽवस्थिताना-12
RECCCCCCCIA
दीप अनुक्रम [९५]
S
wlanniorary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
अथ अध्ययनं - ३ "चतुरंगिय" आरभ्यते
~282~