SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४०-४१|| नियुक्ति: [१२०] (४३) प्रत सूत्रांक ||४०-४१|| tick द भण्णंति-ण जाणं, मयावि सुर्य, आगया य साहुणो, सो अन्भुडिओ, सो तेहिं साधूहि भण्णति-खमासमणा केर इहागया , पच्छा सो संकिओ भणइ-खंतो परं इको आगओ, न उण जाणामि खमासमणा, सो पच्छा। खामेति, भणति-मिच्छामिदुकडं जं एत्थ मए आसादिया, पच्छा भणति-खमासमणा! केरिसं अहं वक्खाणेमि?, खमासमणेण भण्णति-लटुं, किन्तु मा गचं करेहि, को जाणति !, कस्स को आगमोत्ति ?, पच्छा धूलिणाएण चिक्खिलपिंडएण य आहरणं करेंति । न तहा कायचं जहा सागरखमणेण कयं । ताण अजकालगाण समीयं सको य आगंतु णिओयजीवे पुच्छति, जहा अजरक्खियाणं तहेब जाच सादिवकरणं च ॥ इदं च प्रज्ञासद्भावमङ्गीकृत्यो-12 दाहरणमुक्तं, तदभावे तु खयमभ्यूबमिति ॥ इदानी प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वादज्ञानस्य तत्परीषह-13 माह, सोऽप्यज्ञानभावाभावाभ्यां द्विधैव, तत्र भावपक्षमङ्गीकृत्येदमुच्यते| १ भण्यते-न जाने, मयाऽपि श्रुतम् , आगताच साधवः, सोऽभ्युत्थितः, स तैः साधुभिर्मण्यते-क्षमागणाः केचिदिहागताः', पश्चात सशङ्कितो भणति-युद्धः परमेक आगतः, न पुनर्जानामि क्षमाश्रमणा (इति), स पश्चात् क्षमयति, भणति-मिथ्या मे दुष्कृतं यदत्र मया आशातिताः, पश्चात् भणति-अमाश्रमणाः ! कीदृशमहं व्याख्यानयामि !, क्षमाश्रमणेन भव्यते-लष्ट, किन्तु मा गर्व कार्षीः, को जानाति ? कस्य क आगम इति, पश्चालिशातेन कर्दमपिण्डेन च दृष्टान्तं कुर्वन्ति । न तथा कर्तव्यं यया सागरक्षपणेन कृतं । तेषामार्यकालकानां | समीपे शकच आगल्य निगोदजीवान् पृच्छति, यथा आरक्षितानां तथैव यावत् सादिव्यकरणं च ।। दीप अनुक्रम [८९-९०] **** * मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 257~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy