SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||४० -४१|| दीप अनुक्रम [८९-९०] उत्तराध्य. वृहद्वृत्तिः ॥१२७॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [१] / गाथा ||४०-४१|| अध्ययनं [२], व्याख्या – उज्जयणी कालक्षपणाः सागरक्षपणाः सुवर्णभूमौ इन्द्रः आयुष्कशेषं पृच्छति सादिव्यकरणं चेति गाथा - क्षरार्थः ॥ १२० ॥ भावार्थस्तु सम्प्रदायात् ज्ञातव्यः, स चायम् उate कालगारिया बहुसुया, तेसिं सीसो न कोई इच्छइ पढिउं, तस्स सीसस्स सीसो बहुसुओ सागरखमणो णाम सुवण्णभूमीए गच्छेणं विहरह, पच्छा आयरिआ तत्थ पलाइउं गया सुवण्णभूमि, सो य सागरखमणो अणुओगं कहइ, पण्णा परीसहं न सहइ, भणइ खंता ! गयं एवं तुम्भ सुयखंधं ?, तेण भण्णइ-गयंति, तो सुण, सो सुणावेउं पयत्तो । ते य सेज्जायरणिबंधे कहिए तस्सिस्सा सुवण्णभूमि जतो चलिया, लोगो पुच्छति विंदं गच्छंतंको एस आयरिओ गच्छइ ?, तेण भण्णइ-कालगा जायरिया, तं जणपरंपरएण फुर्सतं कोई सागरसमणस्स संपत्तं, जहा-कालगा आयरिआ आगच्छति, सागरखमणो भणइ--खंतग ! सचं मम पितामहो आगच्छति ?, तेण निर्युक्ति: [१२०] १ उज्जयिन्यां कालकाचार्या बहुश्रुताः, तेषां शिष्यो न कोऽपि इच्छति पठितुं तस्य शिष्यस्य शिष्यो बहुश्रुतः सागरक्षपणो नाम सुवर्णभूमी गश्छेन विहरति, पञ्चादाचार्यास्तत्र पलाय्य गताः सुवर्णभूमौ स च सागरक्षपणोऽनुयोगं कथयति, प्रज्ञापरीपदं न सहते, भणति वृद्ध ! ४ गत एष तव श्रुतस्कन्धः १, सेन भण्यते गत इति, ततः शृणु, स श्राववितुं प्रवृत्तः । ते च शय्यातरेण निर्वन्धेन कथिते तच्छिष्याः सुवर्णभूमिर्यतः (ततः) चलिताः, लोकः पृच्छति वृन्दं गच्छन्तं- क एष आचार्यो गच्छति ?, तेन भण्यते - कालकाचार्याः, तत् जनपरम्परकेण स्पृशत् कर्णयोः (वृत्तान्तं) सागरश्रमणस्य संप्राप्तं, यथा-कालकाचार्या आगच्छन्ति, सागरक्षपणो भणति वृद्ध ! सत्यं (श्रुतं) मम पितामह आगच्छति ?, तेन For ~ 256~ परीषहाध्ययनम् २ ॥१२७॥ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy