SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२७|| दीप अनुक्रम [ ७६ ] उत्तराध्य. बृहद्वृत्तिः ॥११५॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||२७|| अध्ययनं [२], अन्न सो पालकमरुतो दूयत्ताए आगतो सावस्थि नयरिं, अत्थाणिमज्झे साहूणं अवणं वयमाणो खंदणं निष्पिट्टपसिणवागरणो कतो, पतोसमावण्णो, तप्पभिरं चैव खंदगस्स छिद्दाणि चारपुरिसेहिं मग्गाविंतो बिहरह जाव खंदगो पंचजणसएहिं कुमारोलग्गएहिं सद्धिं मुणिसुवयसामिसगासे पचतितो, बहुसुतो जातो, ताणि चैव से पंच सयाणि सीसत्ताए अणुष्णायाणि । अन्नया खंदओ सामिमापुच्छह-वथामि भगिणीसगासं, सामिणा मणियंउवसग्गो मारणंतितो, भणइ-आराहगा विराहगा वा १, सामिणा भणियं-सबै आराहगा तुमं मोतुं, सो भणइ-लठ्ठे, जदि एत्तिया आराहगा, गओ कुंभकारकडं, मरुपण जहिं उज्जाणे ठिओ तहिं आउहाणि भूमियाणि, राया बुग्गाहिओ-जहा एस कुमारो परीसहपराइतो एएण उवाएण तुमं मारिता रज्जं गिव्हिहित्ति, जदि ते विपञ्चतो Education intimational १ अन्यदा स पालको ब्राह्मणो दूततायै आगतः श्रावस्तीं नगरीम्, आस्थानिकामध्ये साधूनामवर्ण बदन स्कन्दकेन निष्पृष्टम अव्याकरणः कृतः, प्रद्वेषमापन्नः, तरप्रभृत्येव स्कन्दकस्य छिद्राणि चारपुरुषैर्मायन विहरति यावत्स्कन्दकः पञ्चभिर्जनशतैः कुमारावलगकैः सार्धं मुनिसुव्रतस्वामिसकाशे प्रव्रजितः, बहुश्रुतो जातः साम्येव पञ्च शतानि तस्मै शिष्यतयाऽनुज्ञातानि । अन्यदा स्कन्दकः स्वामिनमापृच्छति - व्रजामि भगिनीसकाशं, स्वामिना भणितम् उपसर्गे मारणान्तिकः, भणति — आराधका विराधका वा १, स्वामिना भणितं सर्वे आराधकास्त्वां मुक्त्वा स भणति-लष्टं ययेतावन्त आराधकाः, गतः कुम्भकारकटं, मरुकेण यत्रोयाने स्थितः तत्रायुधानि गोपितानि, राजा ज्युद्वाहितः यथैष कुमारः परीपद्दपराजित एतेनोपायेन त्वां मारयित्वा राज्यं ग्रहीष्यतीति, यदि तत्र विप्रत्ययः निर्युक्ति: [१११-११३] For Fans Only ~ 232~ परीषहाध्ययनम् २ ॥११५॥ www.janbay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy