SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||२७|| नियुक्ति: [१११-११३] (४३) 48- प्रत सूत्रांक ||२७|| पंचसया जंतेणं वहिआ उ पुरोहिएण रुट्रेणं । रागद्दोसतुलग्गं समकरणं चिंतयंतेहिं ॥ ११३ ॥ व्याख्या-श्रावस्ती जितशत्रुर्धारिणी देवी च स्कन्दकः पुत्रो दुहिता पुरन्दरयशा दत्ता सा दण्डकिराजाय, मुनिसुव्रतान्तेवासिनः स्कन्दकप्रमुखाश्च कुम्भकारकटे देवी पुरन्दरयशा दण्डकिः पालकः मरुकश्च पञ्च शतानि यन्त्रेण घातितानि तुः पूरणे पुरोहितेन रुप्टेन पालकेन रागद्वेषयोस्तुलाप्रमिव-तदनभिभाव्यत्वेन रागद्वेषतुलानं 'समकरणं माध्यस्थ्यपरिणामं भावयद्भिः, खकार्य साधितमिति शेषः, इति गाथात्रयाक्षरार्थः ॥१११-११२-११३॥ भावार्थस्तु । सम्प्रदायादवसेयः, स चायम् सावत्थीए नयरीए जियसत्तू राया, धारिणी देवी, तीसे पुत्तो खंदओ णाम कुमारो, तस्स भगिणी पुरंदरजसा, सा लाकुंभकारकडे नयरे दंडगी नाम राया तस्स दिना, तस्स य दंडकिस्स रण्णो पालगो णाम मरुतो पुरोहितो। अन्नया| सावत्थीए मुणिसुवयसामी तित्थयरो समोसरिओ, परिसा निग्गया. खंदतोऽपि निग्गतो, धम्मं सोचा सावगो जाओ। | १ श्रावस्त्यां नगर्चा जितशत्रू राजा, धारिणी देवी, तस्याः पुत्रः स्कन्दको नाम कुमारः, तस्य भगिनी पुरन्दरयशाः, सा कुम्भकारकटे नगरे दण्डकी नाम राजा तस्मै दत्ता, तस्य च दण्डकिनो राज्ञः पालको नाम ब्राह्मणः पुरोहितः । अन्यदा श्रावस्त्यां मुनिसुव्रतस्वामी तीथेकरः समवसृतः, पर्षन्निर्गता, स्कन्दकोऽपि निर्गतः, धर्म श्रुत्वा श्रावको जातः । दीप अनुक्रम [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~231~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy