SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१९|| नियुक्ति: [१०६] (४३) उत्तराध्या प्रत सूत्रांक ||१९|| किया, मा रोवत्ति, वाणमंतरीए मुक्को, तेहिं तुट्ठहिं पडिलाहिया जहिच्छिएणं, सो विसजितो, एयाणि कुलाणित्ति, परीपहा आयरिया सुचिरं हिंडिऊण अंतपंतं गहाय आगया, समुद्दिट्टा, आवस्सए आलोयणाए आलोएहि, भणति-तुम्भेहिं ध्ययनम् बृहद्वृत्ति समं हिंडिओ मि, धाईपिंडो ते भुत्तो, भणति-अह सुहमाई पिच्छहत्ति पदुट्टो, देवयाए अद्वरत्ते वासं अंधकारो या ॥१०॥ | विगुवितो, एसो हीलेइत्ति, आयरिएहि भणिओ-अतीहित्ति, सो भणइ-अंधकारोत्ति, आयरिएहिं अंगुली दाइया,[६] सा पजलिया, आउट्टो आलोएइ, आयरियावि से णवभागे कहेंति ॥ ततश्च यथा महात्मभिरमीभिः सङ्गमस्थविरश्वर्यापरीपहोऽध्यासितः तथान्यैरपि अध्यासितव्य इति ॥ यथा चायं ग्रामादिश्वप्रतिबद्धेनाधिसह्यते एवं नैपेधिकीपरीषहोऽपि शरीरादिष्वप्रतिबद्धेनाधिसहनीय इति तमाहसुसाणे सुन्नगारे वा, रुक्खमूले य एगओ। अकुकुए निसीएज्जा, न य वित्तासए परं ॥२०॥ (सूत्रम्) I व्याख्या-शबानां शयनमस्मिन्निति श्मशानं तस्मिन्-पितृवने, (पा०५-१-२) श्वभ्यो हितमिति वाक्ये | १ कृता-मा रोविहीति, व्यन्तर्या मुक्तः, तैस्तुष्टैः प्रतिलम्भिता यथेप्सिसेन, स विसृष्टः, एतानि कुलानीति, आचार्याः सुचिरं हिण्डिवाऽन्तप्रान्तं गृहीत्वा आगताः, भुक्ताः, आवश्यके आलोचनायामालोचय, भणति-युष्माभिः समं हिण्डितोऽसिस, धात्रीपिण्डस्त्वया भुक्तः, भणति-अध सूक्ष्माणि प्रेक्षध्वमिति प्रद्विष्टः, देवतया अर्धरात्रे वर्षा अन्धकार च विकुर्विते, एष हीलतीति, आचार्भणितः-आयाहीति, स भणति-अन्धकारमिति, आचार्यैरङ्गुलिर्दर्शिता, सा प्रज्वलिता, आवृत्त आलोचयति, आचार्या अपि तस्मै नव भागान् कथयन्ति दीप अनुक्रम [६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 218~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy