________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१९||
नियुक्ति: [१०६]
(४३)
प्रत सूत्रांक
444442294564
&ातु निरवकाशैवेयमिति भाव इति सूत्रार्थः ॥ १९ ॥ अत्र च शिष्यद्वारमनुसरन् 'असमाणो चरे' इत्यादिसूत्रसूचि
तमुदाहरणमाहकोल्लयरे वत्थवो दत्तो सीसो अ हिंडओ तस्स । उवहरइ धाइपिंडं अंगुलिजलणा य सादिवं ॥१०६॥ | व्याख्या-कोलयरें' कुल्लयरनानि नगरे वास्तव्यः, आचार्य इति शेषः, दत्तः शिष्यश्च हिण्डकः तस्य उपहरति धात्रीपिण्डमङ्गुलिज्वलनाच सादेव्यमिति गाथाक्षरार्थः ॥ १०६ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्कोलयरेनयरेवत्थवा सङ्गमधेरा आयरिया, दुम्भिक्खे तेहिं संजया विसज्जिया,तं णगरंणवभागेकाऊण जंघाबलपरिहीणा विहरन्ति, णगरदेवया य तेसिं किर उवसंता, तेसिं सीसो दत्तो नाम आहिंडितो, चिरेणं कालेणं उदंतवाहतो आगतो,
सो तेसिं पडिस्सयं ण पविहो णिययावासत्ति, भिक्खषेलाए उवग्गाहियं हिंडताणं संकिलिस्सति, कुंढो सहकुलाई माण दावेइत्ति, तेहिं णायं, एगत्थ सिटिकुले रेवतियाए गहियतो दारतो, छम्मासा रोवंतस्स, आइरिएहिं चप्पुडिया
कोल्लकर नगरे वास्तव्याः संगमस्थविरा आचार्याः, दुभिक्षे तैः संयता विसृष्टाः, तन्नगरं नव भागान कृत्या परिक्षीणजवाबला विहरन्ति, नगरदेवता च तेषु किलोपशान्ता, तेषां शिष्यो दत्तो नामाहिण्डकः, चिरेण कालेनोदन्तवाहक आगतः, स तेषां प्रतिभयं न प्रविष्टोX | नित्सवास इति, भिक्षावेलायामोपप्रहिक हिण्डमानयोः संक्लिश्यति, कुण्ट: श्राद्धकुलानि न दर्शयतीति, तैत्तिम्, एकत्र अप्टिकुले रेवतिफया गृहीतो दारकः, षण्मासा रुदतः, आचार्यैश्च पुटिका
||१९||
ॐ**50*5-262326252527
दीप अनुक्रम [६८]
CHEKA
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति:
~217~