SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||84|| दीप अनुक्रम [४८] उत्तराध्य. बृहद्वृत्तिः ॥ ७६ ॥ “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||४८...|| अध्ययनं [२], पंचैव आणुपुवी चरिया सिज्जा वहे व (य) रोगे य । तणफासजलमेव य इक्कारस वेयणीजंमि ॥७८॥ व्याख्या – 'पञ्श्चैव' पञ्चसंख्या एव, ते च प्रकारान्तरेणापि स्युरित्याह- 'आनुपूर्व्या' परिपाठ्या, क्षुत्पिपासाशीतोष्णदंशमशकाख्या इति भावः चर्य्या शय्या वधश्व रोगश्व तृणस्पर्शी जल एव च इत्यमी एकादश वेदनीयकर्म|ण्युदयवति परीषहा भवन्तीति शेष इति गाथार्थः ॥ ७८ ॥ सम्प्रति पुरुषसमवतारमाह Jus Education intimatio बावीसं बायरसंपराए चउदस य सुडुमरागंमि । छउमत्थवीयराए चउदस इक्कारस जिणंमि ॥७९॥ व्याख्या – 'द्वाविंशतिः' द्वाविंशतिसङ्ख्याः प्रक्रमात्परपहाः 'बादरसंपराये' बादरसम्परायनानि गुणस्थाने, किमुक्तं भवति ? - वादरसम्परायं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, 'चतुर्दश' चतुर्दशसङ्ख्याः, चः पूरणे, 'सूक्ष्मसंपराये' सूक्ष्मसम्परायनाम्नि गुणस्थाने, 'सप्तानां' चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः, 'छद्मस्थवीतरागे' छद्मस्थवीतरागनाम्नि गुणस्थाने, 'चतुईश' उक्तरूपा एब, 'एकादश' एकादशसङ्खयाः 'जिने' केषलिनि, वेदनीयप्रतिबद्धानां क्षुदादीनामेव तत्र भावादिति गाथार्थः ॥ ७९ ॥ अधुना अध्यासनामाह सणसणीजं तिन्हं अग्गहणऽभोयण नयाणं । अहिआसण बोद्धवा फासुय सहुज्जुसुताणं ॥८०॥ निर्युक्ति: [ ७८ ] For Fans Only ~154~ परीषहाध्ययनम् २ ।। ७६ ।। मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः g
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy