SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [-]/गाथा ||४८...|| नियुक्ति: [७५-७७] (४३) प्रत सूत्रांक ||४८|| अरई अचेल इत्थी निसीहिया जायणा य अक्कोसे । सक्कारपुरकारे चरित्तमोहंमि सत्तेए ॥७५॥ अरईइ दुगुंछाए पुंवेय भयस्स चेव माणस्स। कोहस्स य लोहस्स य उदएण परीसहा सत्त ॥७६ ॥ दंसणमोहे दसणपरीसहो नियमसो भवे इक्को । सेसा परीसहा खल्लु इक्कारस वेयणीजंमि ॥७७॥ ब्याख्या-'अरतिः' इति अरतिपरीपहः, एवमुत्तरेष्यपि परीषहशब्दः सम्बन्धनीयः, 'अचेल' त्ति प्राकृतत्वाद्विजन्दुलोपः, अचेलं, 'स्त्री नैपेधिकी याचना चाक्रोशः सत्कारपुरस्कारः' सप्तैते वक्ष्यमाणरूपाः परीपहाः, 'चरित्रमोहे' चरित्रमोहनाग्नि मोहनीयभेदे, भवन्तीति गम्यते, तदुदयभावित्वादेषां ॥ चारित्रमोहनीयस्यापि बहुभेदत्वाद्यस्य तद्भेदयोदयेन यत्परीपहसद्भावस्तमाह-'अरतेः' अरतिनाम्नश्चारित्रमोहनीयभेदस्य, अचेलस्य जुगुप्सायाः, 'पुंवेय'त्ति सुपो लोपात् पुंवेदस्य, भयस्य चैवं मानस क्रोधस्य लोभस्य च उदयेन परीपहाः सप्त, इह चारत्युदयेनारतिपरीपहः जुगुप्सो दयेनाचेलपरीषह इत्यादि यथाक्रम योजना कार्येति, तथा दर्शनमोहे 'दर्शनपरीषहः' वक्ष्यमाणरूपो, 'णियमसो'त्ति १ आपत्वेन नियमात् भवेद् 'एकः' अद्वितीयः, 'शेषाः एतदुद्धरिताः, परीषहाः पुनः एकादश 'वेदनीये' वेदनीयनानि कर्मणि संभवन्तीति गाथात्रयार्थः ।। ७५-७६-७७ ॥ के पुनस्ते एकादशेत्साह दीप अनुक्रम [४८] marwaniorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 153~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy