SearchBrowseAboutContactDonate
Page Preview
Page 1328
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३५], मूलं [-] / गाथा ||२-२१|| नियुक्ति: [५४८...] (४३) प्रत सूत्रांक [२-२१] *CAMSUDAE अनेन मूलगुणा उक्ताः, एतयवस्थितस्यापि च शरीरिणोऽवश्यमाश्रयाहाराभ्यां प्रयोजन, तयोश्च तदतीचारहेतुत्वमपि कदाचित्स्यादिति मन्वानस्तत्परिहाराय सूत्रपङ्केन तायदाश्रयचिन्तां प्रति यतते-'मनोहर' चित्ताक्षेपकं, किं तत् ?चित्रप्रधानं गृहं चित्रगृहं, तदपि कीरशंी-माल्यैः-प्रन्धितपुष्पैधूपनैश्च-कालागुरुतुरुष्कादिसम्बन्धिमिर्वासितंसुरभीकृतं माल्यधूपनवासितं, सह कपाटेन प्रतीतेन वर्तत इति सकपाटं तदपि 'पाण्डुरोल्लोचं' श्वेतवस्त्रविभूपितं मनसाऽप्यास्तां वचसा 'न प्रार्थयेत्' नाभिलषेत्, किं पुनस्तत्र तिष्ठदिति भावः । किं पुनरेवमुपदिश्यते ? इत्याह४ इन्द्रियाणि' चक्षुरादीनि 'तुः' इति यस्मात् 'भिक्षोः अनगारस्य 'ताशे' तथाभूते 'उपाश्रये' आश्रये दुःखेन क्रियन्ते करोतेः सर्वधात्वर्थत्वाच्छक्यन्ते दुष्कराणि-दुःशकानीत्यर्थः 'तुः एवफारार्थो दुष्कराण्येव धारयितुम् उन्मार्गप्रवृत्तिनिषेधतो मार्ग एव व्यवस्थापयितुं, पठ्यते-दुष्कराणि 'णिवारेतु ति, तत्रापि 'निवारयितुम्' इति नियत्रितुं खखविषयप्र-II (वृत्तेरिति गम्यते, कीरशि-काम्यमानत्वात्कामा-मनोज्ञा इन्द्रियविषयास्तेषु रागः-अभिष्यशास्तस्य विवर्द्धने विशेषेण वृद्धिहेतौ कामरागविवर्द्धने, तथा च तथाविधचित्तव्याक्षेपसम्भवात्कस्यचिन्मूलगुणस्य कथञ्चिदतीचारसम्भवो दोष इत्येवमुपदिश्यत इति भावः । एवं तर्हिक कीशि स्थातव्यमित्याह-मशाने प्रेतभूमौ 'शून्यागारे' उद्वसितगृहे 'या' विकल्पे 'वृक्षमूले वा' पादपसमीपे 'एकदा' इत्येकसिंस्तथाविधकाले, पठ्यते च-'एकतो'त्ति 'एककः' रागदेववियुतोऽसहायो वा तपाविधयोग्यतया 'पराक्वे' परसम्बन्धिनि तथाविधप्रतिवन्धेनाखीकृते पाठान्तरतः पति दीप अनुक्रम [१४४५ -१४६४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1327~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy