SearchBrowseAboutContactDonate
Page Preview
Page 1327
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३५], मूलं [-1 /गाथा ||२-२१|| नियुक्ति: [१४८...] (४३) प्रत सूत्रांक [२-२१] उत्तराध्य. जवणवाए महामुणी ॥ १७॥ अञ्चणं रयणं चेव, वंदणं पूअणं तहा । रहीसकारसम्माण, मणसावि न अनगारग पत्थए ॥१८॥ मुफझाणं झियाइजा, अणियाणे अकिंचणे । बोसट्ठकाए विहरिजा, जाव कालस्स पज्जओ बृहद्वृत्तिः ॥ १९ ॥ निज्जूहिऊण आहारं, कालधम्मे उवहिए । बइऊण माणुसं बुदि, पहू दुक्खा विमुचई ॥२०॥ ६६॥ निम्ममो निरहंकारो, वीयराओ अणासवो। संपत्तो केवलं नाणं, सासयं परिनिब्बुळे ॥२१॥ सियमिध्य. ३५ ॥अणगारमग्गं॥३५॥ 'गृहवास' गृहावस्थानं यदिवा गृहमेव वा पारवश्यहेतुतया पाशो गृहपाशस्तं 'परित्यज्य' परिहत्य 'प्रवज्यां' सर्वसझपरित्यागलक्षणां भामवती दीक्षाम् 'आश्रितः' प्रतिपन्नो मुनिः 'इमान्' प्रतिप्राणि प्रतीततया प्रत्यक्षान् 'सकान्' पुत्रकलत्रादीस्तत्प्रतिबन्धान वा 'विजानीयात्' भवहेतवोऽमीति विशेषेणावबुध्येत, निश्चयतो निष्फलस्यासत्त्वाज्ज्ञानस्य च पिरतिफलत्वात्प्रत्याचक्षीतेत्युक्तं भवति, सङ्गशब्दव्युत्पत्तिमाह-जेहिं'ति सुव्यत्ययाद् येषु 'सज्यन्ते ४ प्रतिवध्यन्ते, अथवा यः सबैः 'सज्यन्ते' संवध्यन्ते ज्ञानावरणादिकमणेति गम्यते, के ते ?-'मानवाः' मनुष्या उपलक्षणत्वादन्येऽपि जन्तवः । 'तथा' इति समुचये 'एवेति पूरणे 'हिंसा' प्राणव्यपरोपणम् 'अलीकम्' अनृतभाषणं । ॥६६४॥ कचौर्यम्' अदत्तादानम् 'अबससेवनं' मैथुनाचरणमिच्छारूपः काम इच्छाकामस्तं वा-बनातकस्तुकासारूपं 'लोहं च । लब्धपस्तुविषयरयात्मकम्, अनेनोभयनापि परिवह उसखाता परिवहं च 'संयतः पतिः 'परिवर्जयेत्' परिहरेत्।। दीप अनुक्रम [१४४५ CANA -१४६४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1326~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy