SearchBrowseAboutContactDonate
Page Preview
Page 1220
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत =ཡྻཱཡྻ [8] अनुक्रम [१२२६] “उत्तराध्ययनानि”- मूलसूत्र ४ ( मूलं + निर्युक्तिः +वृत्ति:) मूलं [ - ] / गाथा || १॥ अध्ययनं [३१], निर्युक्ति: [५१८] | प्रक्रमाद्द्रव्यमेव सुव्यत्ययेन गत्यादयो वा भावचरणकार्याकरणत्वेन तयतिरिक्तद्रव्यचरणं, तथा 'आचरणे' प्रस्तावाज्ज्ञानाद्याचारे 'आचरणम्' अनुष्ठानं सिद्धान्ताभिहितं 'भावे' विचार्ये चरणं 'तुः' विशेषणे ज्ञातव्यमिति ॥ तथा 'इंदियत्थेसु 'न्ति इन्द्रियाणि-स्पर्शनादीनि तेषामर्थाः - स्पर्शादयस्तेषु प्रक्रमाद् यः 'विधिः' अनुष्ठानमासेवनमिति यावत्, अस्यापि द्रव्यत्वं भावविधिफलासाधकत्वेन द्रव्यप्राधान्यविवक्षया वा भावविधिः पुनः 'द्विविधः' द्विप्र कारः, द्वैविध्यमाह-'संयमयोगः' संयमव्यापारः 'तपश्चैव' अनशनाद्यनुष्ठानरूपं, चरणासेवनं यत्र भावविधिः, स | चैवंविध एवेति गाथाचतुष्टयार्थः ॥ सम्प्रति येनेह प्रकृतं तदुपदर्शयन्नुपदेशमाह | पगयं तु भावचरणे भावविहीए अ होइ नायवं । चइऊण अचरणविहिं चरणविहीए उ जइयां ॥ ५९८ ॥ निगदसिद्धा, नवरं 'भावचरणेन' प्रस्तावाच्चारित्राचारानुष्ठानेन 'अचरणविधिम्' अनाचारानुष्टानं त्यक्त्वा 'चरणविधौ' उक्तरूपे 'यतितव्यं' यत्त्रो विधेय इति गाथार्थः ॥ उक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुचा - रणीयं तचेदम् Education intimational चणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा, तिन्ना संसारसागरं ॥ १ ॥ चरणस्य विधिः आगमोक्तन्यायः चरणविधिस्तं प्रवक्ष्यामि जीवस्य 'तुः' अवधारणे भिन्नक्रमस्ततः 'सुहावहं 'ति For Parts Only ~1219~ Dig मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy