SearchBrowseAboutContactDonate
Page Preview
Page 1219
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत [३७] दीप अनुक्रम [१२२५] उत्तराध्य. वृहद्वृत्तिः ॥६१०॥ 66 “उत्तराध्ययनानि”- मूलसूत्र - ४ (मूलं + निर्युक्तिः + वृत्तिः) मूलं [-] / गाथा ||३७...|| अध्ययनं [३१], Education intemational अथ चरणाख्यमेकत्रिंशत्तममध्ययनम् । व्याख्यातं त्रिंशत्तममध्ययनम् अधुनैकत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने तप उक्तम्, | इह तु तच्चरणवत एव सम्यग् भवतीति चरणमुच्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य पूर्ववदुपक्रमादिद्वार| चतुष्टयप्ररूपणा तावद्यावन्नाम निष्पन्ननिक्षेपे चरणविधिरिति नाम, अतश्वरणविधिशब्दनिक्षेपायाह निर्युक्तिकृत्निक्खेवो चरणमि (मी) चउबिहो दुविहो य होइ दबंमि । आगमनोआगमओ नोआगमओ य सो तिविहो। जाणगसरीरभविए तवतिरित्ते य गइभिक्खमाईसुं । आचरणे आचरणं भावाचरणं तु णायचं ॥ ५१५ ॥ णिक्खेवो उ विहीए चउविहो दुविहो य होइ दव्वंमि । आगमनोआगमओ नोआगमओ य सो तिविहो ॥ जाणग सरीरभवियं तवतिरित्ते य इंदियत्थेसुं । भावविही पुण दुविहा संजमजोगो तवो चेव ॥ ५१७ ॥ गाथाचतुष्टयं स्पष्टमेव, नवरं 'तव्वहरिते य'त्ति तव्यतिरिक्तं च गतिभिक्षादिषु गतिः - गमनं भिक्षा- भक्षणं, पठ्यते च 'चर गतिभक्षणयोः' इति, आदिशब्दादासँयापरिग्रहः, उक्तं हि "चरतिरासेवायामपि वर्त्तते" इति, तत एतेषु सत्सु For Past Use Only निर्युक्ति: [५१४-५१७] ~ 1218~ चरणवि ध्य० ३१ ॥६१०॥ wwwjanbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः अथ अध्ययनं ३१ "चरणविधि" आरभ्यते
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy