SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२३], मूलं [-] / गाथा ||३१-३३|| नियुक्ति: [४१४...] E (४३) प्रत सूत्रांक ||३१-३३|| देव प्रतिज्ञानं प्रतिज्ञा-अभ्युपगमः, प्रक्रमात्पार्थवर्द्धमानयोः, प्रतिज्ञास्वरूपमाह-'मोक्खसम्भूयसाहण'त्ति मोक्षस्य | सद्भूतानि च तानि तात्त्विकत्वात्साधनानि च हेतुत्वान्मोक्षसद्भूतसाधनानि, कानीत्याह-ज्ञानं च' यथाक्दवबोधः 'दर्शनं च' तचरुचिः 'चारित्रं च सर्वसावधविरतिः 'एवे' त्यवधारणे, स च लिङ्गस्य मुक्तिसद्भूतसाधनता व्यवच्छि-2) नत्ति, ज्ञानायेव मुक्तिसाधनं न तु लिङ्गमिति, श्रूयते हि भरतादीनां लिङ्गं बिनाऽपि केवलज्ञानोत्पत्तिः, 'निश्चये। इति निश्चयनये विचार्ये, व्यवहारनये तु लिङ्गस्यापि कथञ्चिन्मुक्तिसद्भुतहेतुतेष्यत एव, तदयमभिप्रायः-निश्चय-14 स्तावलिझं प्रत्याद्रियत एवं न, व्यवहार एव तूक्तहेतुभिस्तदिच्छतीति तद्भेदस्य तत्त्वतोकिश्चित्करत्वान्न विदुषां । विप्रत्ययहेतुता, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ ____ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झ, तं मे कहसु गोयमा ! ॥ ३४ ॥ प्राग्वत् । अत्र च तृतीयद्वारं शत्रूणां पराजय इति, एतदधिकृत्याह अणेगाण सहस्साणं, मज्झे चिट्ठसि गोयमा !|ते अ ते अभिगच्छति, कहं ते निजिया तुमे ॥ ३५॥12 एगे जिए जिया पंच, पंच जिए जिया दस । दसहा उ जिणित्ता णं, सब्वसत्तू जिणामहं ॥३६॥ सत्तू अ इइ के वुत्ते, केसी गोयममब्बवी । तओ केसि बुवंतं तु, गोयमो इणमब्बवी ॥ ३७॥ एगप्पो अजिए सत्तू, कसाया इंदियाणि य । ते जिणित्तू जहानाय, विहरामि अहं मुणी ॥ ३८ ॥ -KRAK दीप अनुक्रम [८७७-८७९] : For wiancibanam मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1006~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy