SearchBrowseAboutContactDonate
Page Preview
Page 1006
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२३], मूलं [-] / गाथा ||३१-३३|| नियुक्ति: [४५४...] (४३) प्रत सूत्रांक ॥५०३॥ २३ ||३१-३३|| उत्तराध्य केसि एवं बुवाणं तु, गोयमो इणमन्बधी । विन्नाणेण समागम्म, धम्मसाहणमिच्छियं ॥ ३१ ॥ पञ्चयत्यं । केशिगौत च लोगस्स, नाणाविहविकप्पणं । जत्तत्थं गहणत्थं च, लोगे लिंगपओअणं ॥३२॥ अह भवे पइन्ना उ, बृहद्वृत्तिः KIमुक्खसम्भूयसाहणा । नाणं च दंसर्ण चेव, चरितं चेव निच्छए ॥३३॥ मीयाध्य | अन च विशिष्टं ज्ञानं विज्ञान-तच केवलमेव तेन समागम्य यद्यस्योचितं तत्तथैव ज्ञात्वा 'धर्मसाधनं' धर्मोपकरणं वर्षाकल्पादिकम् 'इच्छिय'न्ति 'इष्टम्' अनुमतं पार्श्वनाथवर्द्धमानतीर्थकृयामिति प्रक्रमः, वर्द्धमानविनेयानां हि दा रक्तादिवस्त्रानुज्ञाने वकजडत्वेन वखरञ्जनादिषु प्रवृत्तिरतिदुर्निवारैव स्यादिति न तेन तदनुज्ञातं, पार्थशिष्यास्तु न तिथेति रक्तादीनामपि (धर्मोपकरणत्वं ) तेनानुज्ञातमिति भावः, किञ्च-प्रत्ययार्थं वा-अमी तिन इति प्रतीतिVIनिमित्तं, कस्य-लोकस्य, अन्यथा हि यथाऽभिरुचितं वेषमादाय प्रजादिनिमि विडम्बकादयोऽपि वयं व्रतिन| इत्यभिदधीरन्, ततो बतिष्वपि न लोकस्य तिन इति प्रतीतिः स्यात् , किं तदेवमित्याह-'नानाविधविकल्पनं' प्रक्रमानानाप्रकारोपकरणपरिकल्पनं, नानाविधं हि वर्षाकल्पाद्युपकरणं यथावद्यतिवेव संभवतीति कथं न तत्प्र-111 का॥५०३|| त्ययहेतुः स्यात् ?, तथा यात्रा-संयमनिर्वाहस्तदर्थे, विना हि वर्षाकल्पादिकं वृष्टयादी संयमबाधैव स्थात्, ग्रहणं-| ज्ञानं तदर्थं च, कथञ्चिचित्तविप्लवोत्पत्तावपि गृह्णातु-यथाऽहं व्रतीत्येतदर्थ, लोके लिङ्गस्य-वेषधारणस्य प्रयोजनमिति-प्रवर्त्तनं लिङ्गप्रयोजनम् । अथे' त्युपन्यासे 'भवे पइन्ना उत्ति तुशब्दस्यैवकारार्थत्वाद्भिन्नक्रमत्वाच भवे दीप अनुक्रम [८७७-८७९] ५ AIMEducatan intamanna For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1005~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy