SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [9], उद्देशक [१], मूलं [१५...] / गाथा ||५७-६४|| नियुक्ति: [२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: दशवैका० हारि-वृत्तिः प्रत सूत्रांक ||५७-६४|| ५ पिण्डैपणाध्यक १उद्देश: ॥१७४॥ 1535 कप्पइ तारिसं ॥ ५८ ॥ असणं पाणगं वावि, खाइमं साइमं तहा । उदगंमि हुज निक्खित्तं, उत्तिंगपणगेसु वा ॥ ५९॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि। दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६० ॥ असणं पाणगं वावि, खाइम साइमं तहा। तेउम्मि हुज निक्खित्तं, तं च संघट्टिआ दए ॥ ६१ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पि।दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६२ ॥ एवं उस्सक्किया, ओसकिया, उज्जालिआ, पजालिआ, निव्वाविया, उस्सिचिया, निसिंचिया, उववत्तिया, ओयारिया दए ॥६३॥ तं भवे भत्तपाणं तु, संजयाणं अकप्पिअं। दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६॥ SAEXEका दीप अनुक्रम [१३२-१३९] तथा 'असणं' ति सूत्रं, अशनं पानकं वापि खाद्यं स्वायं तथा 'पुष्पैः' जातिपाटलादिभिः भवेदुन्मिनं, वीजैहरितैर्वेति सूत्रार्थः ॥ ५७॥ तारिसंति सूत्र, तादृशं भक्तपानं तु संपतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।। ५८॥ तथा 'असणं' ति सूत्रं, अशनं पान वापि * ~351~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy