SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||५५|| दीप अनुक्रम [१३०] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [५], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित मूलं [ १५...] / गाथा || ५५ || निर्युक्तिः [२४४...], भाष्यं [६२...] आगमसूत्र [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः उद्देसिअं कीअगडं, पूइकम्मं च आहडं । अज्झोअर पामिचं, मीसजायं विवज्जए ॥ ५५ ॥ किंच— 'उद्देसिअं'ति सूत्रं, उद्दिश्य कृतमौदेशिकम् - उद्दिष्टकृतकर्मादिभेदं क्रीतकृतं - द्रव्यभावक्रयक्री तभेदं पूतिकर्म संभाव्यमानाद्याकर्मावयवसंमिश्रलक्षणम्, आहृतं स्वग्रामाहृतादि, तथा अध्यवपुरकं-स्वार्थमूलाद्रहणप्रक्षेपरूपं प्रामित्यं साध्वर्थमुच्छिद्य दानलक्षणं, मिश्रजातं च-आदित एव गृहिसंयतमिश्रपस्कृ तरूपं, वर्जयेदिति सूत्रार्थः ॥ ५५ ॥ गौरी संबंधी दोषाणां वर्णनं उग्गमं से अ पुच्छिजा, कस्सट्ठा केण वा कर्ड ? । सुच्चा निस्संकिअं सुद्धं, पडिगाहिज संजए ॥ ५६ ॥ संशयव्यपोहायोपायमाह – 'उग्गमं' ति सूत्रं, 'उद्गमं' तत्प्रसूतिरूपम् 'से' तस्य शङ्कितस्याशनादेः 'प्रच्छेत्' तत्स्वामिनं कर्मकरं वा, यथा- कस्यार्थमेतत् केन वा कृतमिति श्रुत्वा तद्वचो न भवदर्थं किं त्वन्यार्थमित्येवंभूतं निःशङ्कितं 'शुद्ध' सदृजुत्वादिभावगत्या प्रतिगृह्णीयात्संयतो, विपर्ययग्रहणे दोषादिति सूत्रार्थः ॥५३॥ असणं पाणगं वावि, खाइमं साइमं तहा । पुष्फेसु हुज उम्मीसं, बीएस हरिसु वा ॥ ५७ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे For & Personal Use City ~ 350~ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy