________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं [-1 / गाथा ||१|| नियुक्ति: [१७५], भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
HSS
सूत्रांक/
गाथांक
मोक्षमार्ग प्रत्यपराधस्थानानि, 'यत्र' येष्विन्द्रियादिषु सत्सु 'विषीदन्ति' आ(अव)वध्यन्ते, किंसर्व एव?, नेत्याह
-दुर्मेधसः क्षुल्लकवत्, कृतिनस्तु एभिरेव कारणभूतैः संसारकान्तारमुत्तरन्तीति गाथार्थः ॥१७॥ क्षुल्लकस्तु पदे पदे विषीदन् संकल्पस्य वशं गतः, कोऽसौ खुल्लओ त्ति?, कहाणयं-कुंकुणओ जहा एगो खंतो सपुत्तो पब्वइओ, सो य चेल्लओ तस्स अईव इट्टो, सीयमाणो य भणइ-खंता! ण सकेमि अणुवाहणो हिंडिलं, अणुकंपाए खंतेण दिण्णाओ उचाहणाओ, ताहे भणइ-उवरितलासीएणं फुटंति, खल्लिता से कयाओ, पुणो भणइसीसं में अईव डज्झइ, ताहे सीसवारिया से अणुण्णाया, ताहे भणइ-ण सोमि भिक्खं हिंडिलं,तो से पडिसए ठियस्स आणेइ, एवं ण तरामि खंत! भूमिए सुविउं, ताहे संथारो से अणुण्णाओ, पुणो भणइ-ण तरामि खंता लोयं काउं, तो खुरेण पकिल्जियं, ताहे भणइ-अण्हाणयं न सकेमि, तओ से फासुयपाणएण कप्पो| दिजइ, आयरियपाउग्गं वत्थजुयलयं धिप्पड़, एवं जं जं भणइ तं तं सो खंतोणेहपडिबडो तस्सणुजाणइ, एवं काले गच्छमाणे पणिओ-न तरामि अविरइयाए विणा अच्छिउँ खंतत्ति, ताहे खंतो भणइ-सढो, अजो
१ क्षुल्लक इति ?, कथानकम्-कोकणकः वथा एको श्रद्धः सपुत्रः प्रबजितः, स च क्षुलकः तस्यातीचेष्टः, सीदंश्च भणति-वृद्ध ! न शक्रोमि भनुषानरको हिण्डितुमनुकम्पया वृद्धेन दत्तो उपानहौ, तदा भणति-उपरितली शीतेन स्काटयतः, खल्यौ तस्य कृते, पुनर्भणति-शोष मे अतीव दह्यते, तदा शीर्घद्वारिका तस्मायनुज्ञाता, तदा भणति-न शक्नोमि भिक्षा हिण्डितुं, ततस्तस्य प्रतिश्रये स्थितस्य आनयति, एवं न शक्रोमि वृद्ध! भूमौ सतुम, तदा संस्तारकः तस्य अनुज्ञातः, पुनर्भणतिन शक्रोमि पद! लोचं कर्तुं, ततः क्षुरेण प्रकृतं, तदा भवति-अमानतां न शक्नोमि, ततस्तस्य प्राकानकेन कल्यं ददाति, आचार्यप्रायोग्य वस्त्र युगलकं गृह्यते, एवं यद् समयति तत्तत् स वृद्धः स्नेह प्रतिबद्धः तस्यानुजानाति, एवं काले गच्छति प्रभनतिन शक्रोमि अविरतिकया विना स्थातुं वृद्ध ! इति, तदा युद्धो भणति
दीप
अनुक्रम
-NERASE
~180~