SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक / गाथांक |||| दीप अनुक्रम [६] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [२], उद्देशक [-] मूलं [-] / गाथा ||१|| निर्युक्ति: [१७४], आगमसूत्र - [४२], मूल सूत्र -[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः भाष्यं [४...] मुनि दीपरत्नसागरेण संकलित दशवैकro हारि-वृत्तिः || ૮૮ ॥ Education | विशेषाः । तत्थं किल कोणएण तंती छिप्पड़ तओ हेहि अणुमज्जिज्जइ, तत् अण्णारिसो सरो उट्ठेइ, सो लयो ति गाथार्थः ॥ १७३ ॥ साम्प्रतं चौर्ण पदमाह- अर्थो बहुलो यस्मिंस्तदर्थबहुलम्, 'कचित्प्रवृत्तिः कचिप्रवृत्तिः, कचिद्विभाषा कचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य, चतुर्विधं बाहुलकं वदन्ति ॥ १ ॥ ततवैभिः प्रकारैर्वहर्थम्, महान प्रधानो हेयोपादेयप्रतिपादकत्वेनार्थी यस्मिंस्तन्महार्थम्, 'हेतुनिपातोपसर्गभीरम्' तत्रान्यथाऽनुपपत्तिलक्षणो हेतु:, यथा-मदीपोऽयमश्वो विशिष्टचिहोपलक्षितत्वात्, चवाखल्वादयो निपाताः पर्युतसमवादय उपसर्गाः, एभिरगाधम्, 'बहुपादम्' अपरिमितपादम् 'अव्यवच्छिन्नं' लोकवनिरामरहितम्, गमनयैः शुद्धम्, गमाः तदक्षरोचारणप्रवणा भिन्नार्थाः, यथा 'इह खलु जीवणिया० कयरा खलु सा छज्जीवणिया०' इत्यादि, नयाः - नैगमादयः प्रतीताः, तुरवधारणे, गमनयशुद्धमेव चौर्ण पदं ब्रह्मचर्याध्ययन पदवदिति गाधार्थः ॥ १७४ ॥ उक्तं ग्रथितं प्रकीर्णकं लोकादवसेयम्, उक्तं नो अपराधपदम् अधुना अपराधपदमाह - इंदियविसयकसाया परीसदा बेयणा य उवसग्गा । एए अवराहपया जत्थ वितीयंति दुम्मेहा ॥ १७५ ॥ व्याख्या- इन्द्रियाणि-स्पर्शनादीनि विषया:- स्पर्शादयः कषायाः क्रोधादयः इन्द्रियाणि चेत्यादिद्वन्द्वः, 'परीषहाः' क्षुत्पिपासादयः 'वेदना' असातानुभवलक्षणा उपसर्गा-दिव्यादयः, एतानि 'अपराधपदानि' १ तत्र किल कोणकेन तत्री स्पृश्यते, ततो नखैरनुभ्यते, तत्रान्यादृशः खर उत्तिष्ठते, राज्य इति २ इह खलु षड्जीवनिका कतरा खसा पड्जीवनिका. अपराधपदस्य वर्णनं क्रियते Fore&Personal Use City ~ 179~ २ श्रामण्य पूर्वकाध्य० पदनिक्षेपाः ॥ ८८ ॥ brary dig
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy