________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१५५] → “नियुक्ति: [९४...] + भाष्यं [१७] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
स्थानासतिबहिर्भिक्षाविधिः भा.५६-५९
गाथांक नि/भा/प्र ||५७||
श्रीओघ-10 दृष्टे सागारिके सति 'असंभम त्ति असम्भ्रमो-न भयं कर्त्तव्यम् , असम्भ्रान्तेन च तेन साधुना 'पिण्डो तुज्झवि अइमों नियुक्तिः इत्ति स्वाहा भिक्षापिण्डं गृहीत्वा एवं करोति-अयं यमाय पिण्डः, अयं वरुणाय पिण्डः, अयं धनदाय पिण्डः, अयमिन्द्राय द्रोणीया |
पिण्डः, तुज्झवि अ इमोत्ति स्वाहा-तवाप्ययं पिण्डः स्वाहा 'वेउधित्ति विकृतं शरीरं करोति पिशाचगृहीत इव, एवंविध वृत्तिः
साधुं दृष्ट्वा सोऽप्यगारी 'दोच्चा' इति भयेन 'णीति' निर्गच्छति, मुणि पिसा)ऊ त्ति काऊणं' पिशाचोऽयमितिकृत्वा । एवं| ॥५२॥ तावदभ्यन्तरस्थसागारिकदर्शने भुञ्जानस्य विधिरुक्तः, यदा तु पुनर्बहिर्व्यवस्थित एव एभिः स्थानान्तरं पश्यति तदा को|
विधिः? इत्यत आह
तिघेण व मालेण च वाउपवेसेण अहव सढयाए । गमणं च कहण आगम दूरभासे विही इणमो॥५०॥(भा०) 11 यदा तु सागारिको बहिर्व्यवस्थित एव साधु तीब्रेण-छिद्रेण कुटिकापबद्धकेन कटकेन पश्यति, 'मालेण वत्ति|
माले-उपरितलच्यवस्थितो यदा कदाचिच्छठतया पश्यति, 'वाउपवेसण'त्ति, अथवा 'वायुप्रवेशेन' गवाक्षेण शठतया पश्यति, अथवेति विकल्पार्थः, एतेनान्येन वा प्रदेशेन 'शठतया' धूर्ततया पश्यति, दृष्ट्वा च गमनं च करोति स सागारिका, 'कहणं|ति गत्वा चान्येभ्यः कथयति-यदुतागच्छत पश्यत पत्रके भुञ्जानः साधुईष्ट इति, तत्र 'आगम'त्ति तेऽप्यागच्छन्ति, पश्यामः किमेतत्सत्यं न वेति, 'दूरभासे विही इणमो दूरादागच्छता अभ्यासाद्वाऽऽगच्छता 'विही इणमो' विधिः 'अयं वक्ष्यमाणलक्षणो भवति । कश्चासौ विधिरित्यत आहथोवं भुजइ बहुअं विगिंचई परमपत्तपरिगुणणं । पत्तेसु कहिं भिक्खं दिट्टमदिडे विभासा उ ।। ५९ ॥ (भा०)
दीप अनुक्रम [१५५]
॥ ५२ ॥
~ 107~