SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०४०], भाष्यं [१८८...] (४०) प्रत सूत्रांक प्रत्याख्यान, 'भावे पुणो दुविहति भाव इति द्वारपरामर्शः, भावप्रत्याख्यानं पुनर्द्विविधं, तत्र भावप्रत्याख्यानमिति भा-17 वस्य-सावद्ययोगस्य प्रत्याख्यानं भावतो वा-शुभात् परिणामोत्पादाद् भावहेतोर्वा-निर्वाणार्थ वा भाव एव वा-सावद्ययोगविरतिलक्षणः प्रत्याख्यानं भावप्रत्याख्यानमिति गाथार्थः ॥ १०४०॥ साम्प्रतं द्वैविध्यमेवोपदर्शयन्नाहसुअ णोसुअ सुअ दुविहं पुष्व १मपुव्वं २ तु होइ नायब्वं । नोसुअपचक्खाणं मूले १ तह उत्तरगुणे अ२॥१०४१॥ | व्याख्या-'सुयणोसुयत्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च, 'सुयं दुविहंति श्रुतप्रत्याख्यानं द्विविधं, द्वैविध्यमेव दर्शयति-'पुवमपुवं तु होइ णाययंति पूर्वश्रुतप्रत्याख्यानमपूर्वश्रुतप्रत्याख्यानं च भवति ज्ञातव्यमिति, तत्र पूर्वश्रुतप्रत्याख्यानं प्रत्याख्यानसंज्ञितं पूर्वमेव, अपूर्वश्रुतप्रत्याख्यानं त्वातुरप्रत्याख्यानादिकमिति, तथा 'नोसुयपञ्चक्खाणंति नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यदित्यर्थः, 'मूले तह उत्तरगुणे यत्ति मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, तत्र मूलगुणप्रत्याख्यानं देशसर्वभेदं, देशतः श्रावकाणां सर्वतस्तु संयतानामिति, इहाधिकृतं सर्व, सामायिकानन्तरं सर्वशब्दोपादानादिति गाथार्थः॥१०४१।। इह च वृद्धसम्प्रदायः 'पञ्चक्खाणे उदाहरणं रायधूयाए-वरिसं मंसं न खाइय, पारणए अणेगाणं जीवाणं घाओ कओ,साहहिं संबोहिया, पवइया, पुर्व दवपञ्चक्खाणं पच्छा भावपच्चक्खाणं जातमिति कृतं प्रसझेन।प्रत्याख्यामीति व्याख्यातः सूत्रावयवः, अधुना यावज्जीवतयेति व्याख्यायते-इह चाऽऽदौ भावार्थमेवाभिधित्सुराह प्रत्याख्याने उदाहरणं राजदुहितुः-वर्ष मांस न खादितं, पारणकेऽनेकेषां जीवानां धातः कृतः, साधुभिः संबोधिता, प्रनजिता, पूर्व द्रव्यप्रत्यासयानं, पश्चाहावप्रत्याख्यानं जातं । दीप अनुक्रम RSS JABERatani OPandiarayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~960~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy