SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०३९], भाष्यं [१८८...] (४०) आवश्यक हारिभ सामायिकनिक्षेपनि० वि०१ द्रीया प्रत सूत्रांक ॥४७८॥ कृतः-प्रशस्तोऽप्रशस्तश्च, तत्र 'सम्मत्ताई पसत्य'त्ति सम्यक्त्वादीनाम्, आदिशब्दाद ज्ञानचरणपरिग्रहः, प्रशस्तः युज्य- तेऽनेन करणभूतेनाऽऽत्माऽपवर्गेणेतिकृत्वा, 'इयरो उ विवरीओत्ति इतरस्तु मिथ्यात्वादियोगः, 'विपरीत' इत्यप्रशस्तो वर्तते, युज्यतेऽनेनाऽऽत्माऽष्टविधेन कर्मेणेतिकृत्वाऽयं गाथार्थः ॥ १०३९ ।। सावा योगमिति ब्याख्यातौ सूत्रावयवाविति, अधुना प्रत्याख्यामीत्यवयवप्रस्तावात् प्रत्याख्यानं निरूप्यते, इह प्रत्याख्यामीति वा प्रत्याचक्षे इति वा उत्तमपुरुपैकवचने द्विधा शब्दौ, तत्राऽऽद्यः प्रत्याख्यामीति, प्रतिशब्दः प्रतिषेधे आङ् आभिमुख्ये ख्या प्रकथने, प्रतीपं आभिमुख्येन ख्यापनं सावद्ययोगस्य करोमि प्रत्याख्यामीति, अथवा 'चक्षिा व्यक्तायां वाचि' प्रतिषेधस्याऽऽदरेणाभिधानं करोमि प्रत्याचक्षे, प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिरित्यर्थः, इदं च षट्प्रकारं नामस्थापनाद्रव्यक्षेत्रातीच्छाभावभेद|भिन्नमिति, 'तत्र च नामस्थापने क्षुण्णत्वादनाहत्य द्रव्यप्रत्याख्यानादि प्रतिपादयन्नाहदव्वंमि निण्हगाई ३ निव्विसयाई अहोइ खित्तंमि४ाभिक्खाईणमदाणे अइच्छ ५ भावे पुणो दुविहं ६॥१०४०॥ व्याख्या-द्रव्यमिति द्वारपरामर्शः, 'निहगाईत्ति निवादिप्रत्याख्यानम् , आदिशब्दाद् द्रव्ययोर्द्रव्याणां द्रव्यभूतस्य द्रव्यहेतोर्वा यत् प्रत्याख्यानं तद् द्रव्यप्रत्याख्यानमिति, 'निविसयाई य होइ खित्तमित्ति निर्विषयादि च भवति | क्षेत्र इति, तत्र निर्विपयस्याऽऽदिष्टस्य क्षेत्रप्रत्याख्यानम् , आदिशब्दान्नगरादिप्रतिषिद्धपरिग्रहः, 'भिक्षादीनामदानेऽति[ग]| च्छे'ति भिक्षणं-भिक्षा प्राभृतिकोच्यते, आदिशब्दाद् वस्त्रादिपरिग्रहः, तेषामदाने सत्यतिगच्छेति वचनमतीच्छेति वेति * तथा चाइ-नाम ढवणा दविए खितमदिच्छा व भावभो तं च । नामाभिहाणमुत्तं ठवणागारखनिक्लेवो ॥ १ ॥ इति गाया कचित् ॥ दिच्छेति वा | गतिगच्छपत्या दीप अनुक्रम (२) सा॥४७८॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 959~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy