SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१३], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: आवश्यक- प्रत ॥४१॥ सुत्रांक दीप माने प्रतिपादिते प्रसङ्गतः प्रतिपात्यप्रतिपातिस्वरूपाभिधानमदोपायैवेति गाथार्थः ॥ ५ ॥ उक्त क्षेत्रपरिमाणद्वारं, साम्प्रतं संस्थानद्वारं व्याचिख्यासयेदमाह यवृत्तिः विभागः१ थिवुयायार जहण्णो, वो उक्कोसमायओ किंची। अजहण्णमणुकोसो य खित्तओ णेगसंठाणो ॥ ५४॥ व्याख्या-स्तिबुक' उदकबिन्दुः तस्येवाकारो यस्यासौ स्तिबुकाकारः, जघन्योऽवधिः । तमेव स्पष्टयन्नाह--'वृत्तः || सर्वतो वृत्त इत्यर्थः, पनकक्षेत्रस्य व लत्वात् । तथा उत्कृष्ट आयतः प्रदीर्घः 'किश्चित्' मनाक् बहिजीवश्रेणिपरिक्षेपस्य | स्वदेहानुवृत्तित्वात् , तथा 'अजपन्योत्कृष्टश्च' न जघन्यो नाप्युत्कृष्टः अजघन्योत्कृष्ट इति । चशब्दोऽवधारणे, अजघन्योत्कृष्ट एव, क्षेत्रतोऽनेकसंस्थानः' अनेकानि संस्थानानि यस्यासावनेकसंस्थान इति गाथार्थः ॥ ५४॥ एवं तावजघन्येतरावधिसंस्थानमभिहितं, साम्प्रतं विमध्यमावधिसंस्थानाभिधित्सयाऽऽह तैप्पागारे १ पल्लग २ पडहग ३ झल्लरि ४ मुइंग ५ पुष्फ ६ जवे । तिरियमणुएमु ओही, नाणाविहसंठिओ भणिओ ॥५५॥ व्याख्या-'तप्र: उडुपकः तस्येवाकारो यस्यासौ तप्राकारः, तथा पालको नाम लाटदेशे धान्यालयः, आकारग्रहणमस्मृतस्योपेक्षानईत्वं हि प्रसवं. २ विनेयानां बोधविशेषोत्पादनात् प्रस्तुतेऽवधिमाने.३ पदक देशे पदसमुदायोपचारात् जीववेहेति, अन्यथा पत्रम-IN ॥४१॥ स्थानादेशस्याभ्युपगमापत्तः, न चै स्वदेदेखनेन विरोधोऽपि. * नेरहव । भवण २ वणयर ३ जोइस ४ कप्पालयाण ५ मोहिस्स । गेविज ६ गुत्तराण ७ य, हुँतागिइओ जहासंर्ख ॥ ॥ भवणवइवणयराण उडूं बहुभो अहोऽवसेसाणं । नारयजोहसिवाणं, निरिभ बोलिओ चित्रो ॥२॥ (भाष्यकृस्कृते अब्याख्याते). अनुक्रम अथ अवधे: संस्थानं कथयते ~85~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy