SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [१२], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: प्रत सूत्राक वैमानिकवर्जदेवानां सामान्यत इति । विशेषतस्तु ऊर्ध्वमस्तिर्यक् च संस्थानविशेषादवसेयमिति । तथा जघन्यकमवधिक्षेत्रं देवानामिति वर्तते, 'पञ्चविंशतिः' तुशब्दस्यैवकारार्थत्वात् पञ्चविंशतिरेव योजनानि, एतच्च दशवर्षसहस्रस्थितीनामवसेय, भवनपतिव्यन्तराणामिति, ज्योतिष्काणां त्वसंख्येयस्थितित्वात् संख्येययोजनान्येव जघन्येतरभेदमवधिक्षेत्रमवसेयमिति, वैमानिकानां तु जघन्यमङ्गुलासंख्येयभागमात्रमवधिक्षेत्रं, तच्चोपपातकाले परभवसंबन्धिनमवधिमधिकृत्येति, उत्कृष्ट मुक्तमेव 'संभिण्णलोगन लिं, पासंति अणुत्तरा देवा' (५१) इत्यलमतिविस्तरेणेति गाथार्थः ॥ ५२ ॥ साम्प्रतमयमेवावधिः येषां सर्वोत्कृष्टादिभेदभिन्नो भवति, तान्प्रदर्शयश्चाह उकोसो मणुएK, मणुस्सतिरिएमु य जहण्णो य ।उकोस लोगमित्तो, पडिवाइः परं अपडिवाई ॥५३॥ | व्याख्या-द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिः मनुष्येषु एव, नामरादिषु, तथा मनुष्याश्च तिर्यश्वश्च मनुष्यतिर्यञ्चः तेषु मनुष्यतिर्यक्षु च जघन्यः, चशब्द एवकारार्थः, तस्य चैवं प्रयोग:-मनुष्यतिर्यक्ष्वेव जघन्यो, न नारकसुरेषु, तत्र उत्कृष्टो लोकमात्र एव अवधिः, प्रतिपतितुं शीलमस्येति प्रतिपाती, ततः परमप्रतिपात्येव, लोकमा दाववधि पार प्रतिपादितत्बाईमानिकानामधेनांन सदधिकारः २ तत्र चतुर्णामपि निकायाना, तन्न वैमानिकाना, धाभिधानाभावात. ३ द्वितीयपावान, [५ तेषां जयन्येतरस्थित्योरर्धसागरोपमात् न्यूनत्वात्.५ तथा च देवानां सर्वजघन्यावधिनिषेधेऽपि न क्षतिः, भवप्रत्ययावधेः पचानावात् तस्य चोक्तमानवात्. वैमानिकावधिषु अनुत्तरोपपातिकावधेरैवोस्कृष्टत्वात् केवलमेत निर्दिष्एं. ७ भवगुणप्रत्ययसाधारणोऽयधिरिति. ८ संमिशलोगनाडिं पासंति भयुत्तरा देव इति सूत्रेण सबबहुअगणिजीआ इत्यनेन च. कृत्य. + तान्दर्श०. तेरिपिछएसु य जहष्णो. पदिवाई. 'जघन्यतः, दीप अनुक्रम T ~84~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy