SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) आवश्यक हारिभद्रीया वि०१ ॥३८९॥ तेण डहो मओ एगाए सभाए घरकोइलओ जाओ, साहूवि विहरतो तं गाम गओ, भत्तपाणं गहाय भोचकामो समं नमस्कार अइगओ, तेण दिडो, सो पेक्खंतओ चेव तस्स आसुरत्तो, भोत्तुमारद्धस्स कयवरं पाडेइ, अन्नं पासं गओ, तत्थषि, एवं कहिंचि न लम्भइ, सो तं पलोएइ, को रे एस? नाविगनंदमंगुलो?, दहो, समुई जओ गंगा पविसइ तत्थ वरिसे २ अण्णणेणं मग्गेणं वहइ, चिराणगं जं तं मयगंगा भण्णइ, तत्थ हंसो जाओ, सोऽवि माहमासे सत्थेण पहाईए जाइ, तेण दिहो, पाणियस्स पक्खे भरिऊण सिंचइ, तत्थवि उदविओ पच्छा सीहो जाओ अंजणगपवए, सोऽवि सत्येण त वीईवयइ, सीहो उडिओ, सत्थो भिन्नो, सो इमं न मुयइ, तत्थवि दह्रो, मओ य वाणारसीए बडुओ जाओ, तत्थवि | भिक्खं हिंडतं अन्नेहिं डिभरूवेहि समं हणइ, छुभइ धूली, रुढेण दहो, तत्थेव राया जाओ, जाई संभरइ, सबाओ अई-14 यजाईओ सरइ असुभाओ, जइ संपयं मारेइ तो बहुगाओ फीडो होमित्ति तस्स जाणणाणिमित्तं समस्सं समालंबेइ, जो एवं अनुक्रम तेन दग्धो मृत एकां समायां गृहकोकिलो जातः, साधुरपि विहरन् तं ग्रामं गतः, भक्तपानं गृहीत्वा भोकुकामः सभामतिगतः, तेन दृष्टः, स पश्यमेव तौ कुवः, मोक्कुमारब्धे कचबरं पातयति, अन्य पार्थ गतः, तत्रापि, एवं कुत्रापि न लभते, स तं प्रलोकयतिको रे एपः नाविको नन्दोमाला ?, दग्धः, समुदं यतोगमा प्रविशति तत्र वर्षे घऽन्यान्येन मार्गेण यहति, चिरन्तनो यः स मृतगङ्गेति भण्यते, सब इंसो जाता, सोऽपि माघमासे सार्थेन प्रभाने (पधातीतो), याति, तेन दृष्टः, पानीयेन पक्षी भृत्वा सिञ्चति, तन्नाप्यषावितः पश्चात् सिंहो जातोऽञ्जनकपर्वते, सोऽपि सार्थेन तंव्यतिब्रजति, सिंह उत्थितः, सार्थों भिन्नः, स एनं न मुञ्चति, तत्रापि दग्धो मृतश्च वाराणस्यां बटुको जातः, तत्रापि मिक्षां हिण्डमानमन्वैदिम्भरूपैः समं हन्ति, क्षिपति भूलि, रुष्टेन दग्धः, तत्रैव राजा जातः, जाति सरति, सवा अतीतजातीरशुभाः सरति, यदि सम्प्रति मार्वेय तदा बहोः स्फिटितोऽभविष्यम् इति तस्य ज्ञाननिमित्तं समस्या समालम्बयति, य एनां ॥३८९॥ [१] JABERatinintamational manorayog मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 781~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy