SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...] (४०) 64GRAM प्रत सूत्राक णिरुत्तगाहा-रजति असुभकलिमलकुणिमाणिढेसु पाणिणो जेणं । रागोत्ति तेण भण्णइ जं रज्जइ तत्थ रागरथो॥१॥ एषोऽप्रशस्तः, प्रशस्तस्त्वहंदादिविषयः, यथोक्तं-"अरहतेसु य रागो रागो साहसु बंभयारीसु । एस पसत्थो रागो अज्ज सरागाण साहूणं ॥१॥" एवंविधं रागं नामयन्तः-अपनयन्तः, क्रियाकालनिष्ठाकालयोरभेदादपनीत एव गृह्यते, आहप्रशस्तनामनमयुक्त, न, तस्यापि बन्धात्मकत्वात् , आह-'एस पसत्थों' इत्यादि कथं, सरागसंयतानां कूपखननोदाहरणात् प्राशस्त्यमित्यलं प्रसङ्गेन । इदानीं दोषो द्वेषो वा, 'दुष वैकृत्ये' दुष्यतेऽनेन अस्मिन्नस्माद्दूषणं वा दोषः, 'द्विष अप्रीतौ' वा द्विष्यतेऽनेनेत्यादिना द्वेषः, असावपि नामादिश्चतुर्विधो न्यक्षेण रागवदवसेयः, तथाऽपि दिगमात्रतो निर्दिश्यते-नोआगमतो द्रव्यद्धेषः ज्ञशरीरेतरव्यतिरिक्तः कर्मद्रव्यद्वेषो नोकर्मद्रव्यद्वेषश्च, कर्मद्रव्यद्वेषः योग्यादिभेदाश्चतुविधा एव पुद्गलाः, नोकर्मद्रव्यदोषो दुष्टत्रणादिः, भावद्वेपस्तु द्वेषकर्मविपाकः, स च प्रशस्तेतरभेदः, प्रशस्तोऽज्ञानादिगोचरः, तथा ह्यज्ञानमविरतिमित्यादि द्वेष्टि, अप्रशस्तस्तु सम्यक्त्वादिगोचरः, तत्राप्रशस्ते उदाहरण-गंदी नाम नाविओ गंगाए लोग उत्तारेइ, तत्थ य धम्मरूई णाम अणगारो तीए नावाए उत्तिण्णो, जणो मोठं दाऊण गओ, साहू रुद्धो, फिडिया भिक्खावेला, तहावि न विसज्जेइ, वालुयाए उपहाए तिसाइओ य अमुचंतो रुट्ठो, सो य दिट्ठीविसलद्धिओ, निरुतगाथा-'रज्यन्ति अशुभकलिमलकुणिमामिष्टेषु प्राणिनो येन । राग इति तेन भण्यते यद्यति तत्र रागस्थः ॥१॥२ आहेसु च रागो रागः साधुषु ब्रह्मचारिषु । एष प्रास्तो रागोऽथ सरागाणां साधूनाम् ॥1॥३ नन्दो नाम माविको गङ्गायां लोकानुचारयति, नव च धर्मरुचि म भनगारस्तया नावोतीर्णः, जनो मूल्यं दावा गतः, साधू रुदः, स्फिटिता भिक्षावेला, तथाऽपि न विसर्जयति, वालुकायामुष्णार्या तृषार्दितबामुध्यमानो रुष्टा, स च दृष्टिविषलब्धिमान्, दीप अनुक्रम [१] ajandiarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | द्वेष-विषयक दृष्टांत: ~780~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy