SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१३४] (४०) 54 9 % RECE5% प्रत सूत्राक वेदिति, जतो समओ मणो य सुहुमा ण लक्खिजंति उत्पलपत्रशतवेधवत् , एवं सो पण्णवितोऽवि जाहे न पडिबजा |ताहे उग्याडितो, सो हिंडतो रायगिहं गतो, महातवो तीरप्पभे नाम पासवणे, तत्थ मणिणागो नाम नागो, तरस चेतिए ठाति, सो तत्थ परिसामञ्झे कहेति-जहा एगसमएण दो किरियाओ वेदिजंति, ततो मणिनागेण भणियं तीसे परिसाए मज्झे-अरे दुइसेहा ! कीस एयं अपण्णवणं पण्णवेसि ?, एत्थ चेव ठाणे ठिएण भगवता वद्धमाणसामिणा वागरियंजहा एर्ग किरियं वेदेति, तुम तेर्सि किं लठ्ठतरओ जाओ?, छडेहि एवं वादं, मा ते दोसेणासेहामि-'मणिनागेणारद्धो भयोववत्तिपडिबोहिओ वोत्तुं । इच्छामो गुरुमूलं गंतूण ततो पडिक्कतो ॥१॥त्ति गाथार्थः॥ गतः पञ्चमो निवः, पष्ठमधुनोपदर्शयन्नाहपंचसया चोयाला तइया सिद्धिं गयस्स वीरस्स । पुरिमंतरंजियाए तेरासियदिही उववण्णा ॥ १३५ ॥ (भा०) व्याख्या-पञ्च वर्षशतानि चतुश्चत्वारिंशदधिकानि तदा सिद्धिं गतस्य वीर (ग्रंथाग्रं ८०००) स्य, अत्रान्तरे पुर्यन्तर-| जिकायाम् , अनुस्वारोऽलाक्षणिकः, त्रैराशिकदृष्टिरुत्पन्नेति गाथार्थः । कथमुत्पन्नेति प्रदश्यते-तत्र %96 C दीप अनुक्रम वेवेते, यतः समयो मनश्च सूक्ष्मे न लक्ष्येते, एवं स प्रशापितोऽपि यदान प्रतिपद्यते तदोद्घाटितः, स हिण्डमानो राजगृहं गतः, महातपस्तीरप्रभ नाम | प्रश्रवणं, वत्र मणिनागो नाम नागः, तस्स चैहये तिष्ठति, स तत्र पर्षग्मध्ये कथयति-यथा एकसमयेन तु किये वेयेते, ततो मणिनागेन भणितं तस्याः पर्षदो मध्ये-अरे दुष्टशैक्ष! कथमेतामप्रज्ञापनां प्रज्ञापयसि!, अत्रैव स्थाने स्थितेन भगवता वर्धमानस्वामिना व्याकृतं-बधैका क्रियां पेदयति, वं तेभ्यः किं लटतरो जातः, यजैनं वाद, मा त्वां (ते) दोषेण शिक्षवामि-मणिनागेनारब्धो भयोपपत्तिप्रतियोधित क्रिया । इच्छामः (इति) गुरुमूलं गत्वा ततः प्रतिकान्तः॥१॥ wiandiarary.om मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: षष्ठ निह्नवरूप त्रैराशिकमत प्ररुपक रोहगुप्तस्य कथानक ~638~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy