SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१३३] (४०) आवश्यक ॥३१७॥ प्रत सुत्रांक अट्ठावीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स। दो किरियाणं दिही उल्लुगतीरे समुम्पण्णा॥१३॥(भा): हारिभद्री| व्याख्या-अष्टाविंशत्यधिके द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य, अत्रान्तरे द्वैक्रियाणां दृष्टिः उल्लुकातीरे समुत्पनेति गाथार्थः॥ यथा समुत्पन्ना तथा निदर्शनायाह विभागः१ णइखेडजणव उल्लुग महगिरिधणगुत्त अजगंगे य । किरिया दोरायगिहे महातवो तीरमणिणाए॥१३४॥ (भा०) मा व्याख्या-उलुका नाम नदी, तीए उबलक्खिओ जणवतोवि सो चेव भण्णइ, तीसे य नदीए तीरे एगंमि खेडठाण, बीयमि उल्लुगातीरं नगरं, अण्णे तं चेव खेडं भणंति, तत्थ महागिरीण सीसो धणगुत्तो नाम, तस्सवि सीसो गंगो नाम आयरिओ, सो तीसे नदीए पुषिमे तडे, आयरिया से अवरिमे तडे, ततो सो सरयकाले आयरिय वंदओ उच्चलिओ, सो य खल्लाडो, तस्स उल्लुगं नदि उत्तरंतस्स सा खल्ली उण्हेण डन्झइ, हिहा य सीयलेण पाणिएण सीतं, ततो सो चिंतेइ|सुत्ते भणियं जहा एगा किरिया वेदिजइ-सीता उसिणा वा, अहं च दोकिरियाओ वेएमि, अतो दोऽवि किरियाओ एगसमएण वेदिजंति, ताहे आयरियाण साहइ, ताहे भणिओ-मा अज्जो! एवं पन्नवेहि, नस्थि एगसमएण दो किरियाओ उल्लकानाझी नदी, तयोपलक्षितो जनपदोऽपि स एव भव्यते, तस्याश्च नधास्तीर एकस्मिन् खेटस्थान, जिवीये जलकावीर नगरम् , अम्बे तदेव खेट-18 मिति भणन्ति, तत्र महागिरीणां शिष्यो धनगुप्तो नाम, तस्यापि शिष्यो गको नामाचार्यः, स तस्या नद्याः पौरस्तो तीरे, आचार्यास्तस्य पाश्चात्ये तटे, ततः सह शरत्काले आचार्य बन्दितमुचलितः, स च खवाटा, तस्योलका नदीमुत्तरतः सा खलतिरुष्णेन दाते, अधस्ताच शीतलेन पानीयेन शीतं, ततः स चिन्तयप्ति-सूत्र ॥१७॥ भनितं यथा एका क्रिया वेद्यते-शीतोष्णा वा, महं च द्वे किये वेवयामि, अतो दे अपि किये एकसमयेन वैयेते, तदाऽऽचार्येभ्यः कथयति, तदा भणितःमा आर्य! एवं प्रजीक्षपः, नास्ति (एतत् यत् ) एकसमयेन द्वे किये दीप अनुक्रम AIMEROLA binataram.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: पंचम निह्नव गंग-आचार्यस्य कथानकं ~637~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy