SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥१८६॥ aus Educa “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [– / गाथा-], निर्युक्ति: [ ४६०...], भाष्यं [१०५], गमनिका—'एवं' उक्तेन विधिना, सह देवमनुष्यासुरैर्वर्त्तत इति सदेवमनुष्यासुरा तया, कयेत्याह-परिषदा परिवृतो भगवान् अभिस्तूयमानो 'गीर्भिः' वाग्भिरित्यर्थः, संप्राप्तः ज्ञातखण्डवनमिति गाथार्थः ॥ उज्जाणं संपत्तो ओरुभइ उत्तमाउ सीआओ । सयमेव कुणइ लोअं सको से पढिच्छए केसे ॥ १०६ ॥ ( भा० ) गमनिका - उद्यानं संप्राप्तः, 'ओरु हइत्ति' अवतरति उत्तमायाः शित्रिकायाः, तथा स्वयमेव करोति लोचं, 'शो' देवराजा 'से' तस्य प्रतीच्छति केशानिति, एवं वृत्तानुवादेन ग्रन्थकारवचनत्वात् वर्त्तमाननिर्देशः सर्वत्र अविरुद्ध एवेति गाथार्थः ॥ ' जिणवरमणुण्णवित्ता अंजणघणरूपगविमल संकासा । केसा खणेण नीआ खीरसरिसनामयं उदहिं ॥ १०७ ॥ ( भा० ) गमनिका - शक्रेण - जिनवरमनुज्ञाप्य अञ्जनं प्रसिद्धं घनो - मेघः रुकु - दीप्तिः, अञ्जनघनयो रुक् अञ्जनघनरुक् अञ्जनघन रुग्वत् विमलः संकाशः - छायाविशेषो येषां ते तथोच्यन्ते । अथवा अञ्जनघनरुचकविमलानामिव संकाशो येषामिति समासः 'रुचकः' कृष्णमणिविशेष एव क एते १-केशाः किम् ? -क्षणेन नीताः, कम् ? - 'क्षीरसदृशनामानमुदधिं क्षीरोदधिमिति गाथार्थः ॥ अत्रान्तरे च चारित्रं प्रतिपत्तुकामे भगवति सुरासुरमनुजवृन्दसमुद्भवो ध्वनिस्तूर्यनिनादश्च शक्रादेशाद् विरराम, अमुमेवार्थे प्रतिपादयन्नाह दिव्वो मणूसघोसो तूरनिनाओ अ सकवयणेणं । खिप्पामेव निलुको जाहे पडिवजह चरितं ॥ १०८ ॥ (भा० ) गमनिका - 'दिव्यो' देवसमुत्थो मनुष्यघोषश्च चशब्दस्य व्यवहितः संवन्धः, तथा तूर्यनिनादश्च शक्रवचनेन 'क्षिप्र For Funny हा रिभद्री यवृत्तिः विभागः १ ~ 375~ ॥१८६॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy