SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [४६०...], भाष्यं [१०१], (४०) X* प्रत सूत्राक गमनिका-वनखण्डमिव कुसुमितं पद्मसरो वा यथा शरत्काले शोभते कुसुमभरेण-हेतुभूतेन, 'इय' एवं गगनतलं सुरगणैः शुशुभे इति गाथार्थः ॥ सिद्धत्थवणं च(व)जहा असणवणं सणवणं असोगवणाचूअवर्णव कुसुमिअंइअगयणयलं सुरगणेहिं१०२(भा०) व्याख्या-सिद्धार्थकवनमिव यथा असनवनं, अशनाः-बीजकाः, सणवनं अशोकवनं चूतवनमिव कुसुमितं, 'इ' एवं गगनतलं सुरगणै रराजेति गाथार्थः॥ अयसिवणं व कुसुमिअं कणिआरवणं व चंपयवणं य । तिलयवणं व कुसुमिअं इअ गयणतलं सुरगणेहिं ॥१०३ ॥ (भा०) व्याख्या-अतसीवनमिव कुसुमितं, अतसी-मालवदेशप्रसिद्धा, कर्णिकारवनमिव चम्पकवनमिव तथा तिलकवनमिव कुसुमितं यथा राजते, 'इ' एवं गगनतलं सुरगणैः क्रियायोगः पूर्ववदिति गाथार्थः॥ वरपडहभेरिझल्लरिदुंदुहिसंखसहिएहिं तूरेहिं । धरणियले गयणयले तूरनिनाओ परमरम्मो ॥१०४॥(भा०) व्याख्या-घरपटहभेरिझल्लरिदुन्दुभिशङ्खसहितैस्तूयः करणभूतैः, किम् ?-धरणितले गगनतले ‘तूर्यनिनाद' तूर्यनिर्घोषः परमरम्योऽभवदिति गाथार्थः। एवं सदेवमणुआसुराएँ परिसाएँ परिवुडो भयवं । अभिथुव्वंतो गिराहिं संपत्तो नायसंडवणं ॥१०५॥ (भा०) *55* दीप अनुक्रम * JAMERatinila Swatanniorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~374~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy