SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३५४], भाष्यं [३७...], (४०) प्रत सूत्राक संयतास्तु, अहं तो यतः अतः अलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, तथा सर्वप्राणिवधविरताः अहं तु नेवंविधो यतः अतः स्थूलप्राणातिपाताविरमणं मे सदा भवत्विति गाथार्थः ॥३५४॥ निकिंचणा य सभा अकिंचणा मज्म किंचणं होउ । सीलसुगंधा समणा अहयं सीलेण दुग्गंधो ॥३५५ ॥ गमनिका-निर्गतं किंचन-हिरण्यादि येभ्यस्ते निष्किञ्चनाश्च श्रमणाः तथा अविद्यमान किशनम्-अल्पमपि येषां । तेऽकिञ्चना-जिनकल्पिकादयः, अहं तु नैवंविधो यतः अतो मार्गाविस्मृत्यर्थं मम किश्चनं भवतु पवित्रिकादि। तथा शीलेन शोभनो गन्धो येषां ते तथाविधाः, अहं तु शीलेन दुर्गन्धः अतो गन्धचन्दनग्रहणं मे युक्तमिति | गाथार्थः ॥ ३५५ ॥ तथाववगयमोहा समणा मोहच्छपणस्स छत्तयं होउ । अणुवाहणा य समणा ममं तु उवाहणा होन्तु ।। ३५६॥ गमनिका-व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः, अहं तु नेत्थं यतः अतो मोहाच्छादितस्य छन्त्रकं भवतु। | अनुपानकाच श्रमणाः मम चोपानही भवत इति गाथाक्षरार्थः ॥ ३५६ ॥ तथा सुकंवरा य समणा मिरंचरा मज्म धाउरत्ताई । हुंतु इमे वत्थाई अरिहो मि कसायकलुसमई ॥ ३५७ ॥ गमनिका-शुक्लान्यम्बराणि येषां ते शुक्लाम्बराः श्रमणाः, तथा निर्गतमम्बरं (अन्धानम् ४०००) येषां ते निरम्बरा दीप अनुक्रम *काननं. + अन अ. ना जि.. गाथार्थः. JABERatinintamational Swlanniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~312~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy