SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३५१], भाष्यं [३७...], (४०) आवश्यक- हारिभद्रीयवृत्तिः विभागः१ ॥१५४॥ प्रत सुत्रांक के ते?, गुणाः विशिष्टक्षान्त्यादयस्तान् , कुतो, यतो धृत्यादिगुणरहितोऽहं संसारानुकाङ्गीति गाथार्थः ॥ ३५१॥ ततश्च किं मम युज्यते , गृहस्थत्वं तावदनुचितं, श्रमणगुणानुपालनमप्यशक्यं स न एवमणुचितंतस्स तस्स निअगा मई समुप्पण्णा । लद्धो मए उवाओ जापा मे सासपा बुद्धी ॥३५२।। । व्याख्या-'एवं' उक्तेन प्रकारेण अनुचिन्तयतस्तस्य निजामतिः समुत्पन्ना, न परोपदेशेन, स ह्येवं चिन्तयामास-1 लब्धो मया वर्तमानकालोचितः खलूपायः, जाता मम शाश्वता बुद्धिः, शाश्वतेति आकालिकी प्रायो निरवधजीविकाहेतुखात् इति गाथाथैः ॥ ३५२ ॥ यदुक्तं 'इदं कुलिङ्गं अचिन्तयत्' तत्प्रदर्शनायाहसमणा तिदंडविरया भगवंतो निहुअसंकुइअअंगा। अजिइंदिअदंडस्स उ होउ तिथं महं चिंधं ॥ ३५३ ॥ गमनिका-श्रमणाः मनोवाकायलक्षणत्रिदण्डविरताः, ऐश्वर्यादिभगयोगानगवन्तः, निभृतानि-अन्तःकरणाशुभव्यापारचिन्तनपरित्यागात् संकुचितानि-अशुभकायव्यापारपरित्यागात् अङ्गानि येषां ते तथोच्यन्ते, अहं तु नैवंविधो यतोऽत:-'अजितेन्दियेत्यादि' न जितानि इन्द्रियाणि-चक्षुरादीनि दण्डाश्च-मनोवाकायलक्षणा येन स तथोच्यते, तस्य अजितेन्द्रियदण्डस्य तु भवतु त्रिदण्डं मम चिहं, अविस्मरणार्थमिति गाथार्थः ॥ ३५३ ॥ लोइंदिअमुंडा न अहयं खुरेण ससिहो अ । थूलगपाणिवहाओ वेरमणं मे सया होउ ॥ ३५४ ॥ गमनिका यो भवति-द्रव्यतो भावतश्च, तत्रैते श्रमणा द्रव्यभावमुण्डाः, कथम् ।, लोचेन इन्द्रियैश्च मुण्डाः। दीप अनुक्रम | ॥१५४॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~311~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy