SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं -1, मूलं [- /गाथा-], नियुक्ति: [२०४], भाष्यं [४...], (४०) प्रत सूत्राक यवहारे १२नीह १३ जुद्धे १४ अ, ईसत्थे १५ अ उवासणा १६॥ तिगिच्छा १७ अस्थसत्थे १८ अ, बंधे १९ घाए २० अ मारणा २१ । २०४॥ जण्णू २२ सब २३ समवाए २४, मंगले २५ कोउगे २६ इअ । वत्थे २७ गंधे २८ अ मल्ले २९ अ, अलंकारे ३० तहेव य ॥ २०५॥ चोलो ३१ वण ३२ विवाहे ३३ अ, दत्तिआ ३४ मडयपूअणा ३५। झावणा ३६ धूम ३७ सद्दे ३८ अ, छेलावणय ३९ पुच्छणा ४०॥ २०६॥ एताश्चतम्रोऽपि द्वारगाथाः, एताश्च भाष्यकारः प्रतिद्वारं व्याख्यास्यत्येव, तथाप्यक्षरगमनिकामात्रमुच्यते, तत्रापि प्रथमगाथामधिकृत्याह-तत्र 'आहार' इति आहारविषयो विधिवक्तव्यः, कथं कल्पतरुफलाहारासंभवः संवृत्तः कथं वा| पक्काहारः संवृत्त इति, तथा 'शिल्प' इति शिल्पविषयो विधिर्वक्तव्यः, कुतः कदा कधं कियन्ति वा शिल्पानि उपजातानि!, 'कर्मणि' इति कर्मविषयो विधिर्वाच्यः, यथा कृषिवाणिज्यादि कर्म संजातमिति, तश्चाग्नौ उत्पन्ने संजातमिति, 'च' समुचये 'मामणत्ति' ममीकारार्थे देशीवचनं, ततश्च परिग्रहममीकारो वक्तव्यः, स च तत्काल एवं प्रवृत्तः, 'चः' पूर्ववत्, विभूषणं विभूषणा मण्डनमित्यर्थः, सा च वक्तच्या, सा च भगवतः प्रथमं देवेन्द्रैः कृता, पश्चालोकेऽपि प्रवृत्ता, 'लेख इति लेखनं लेख:-लिपीविधानमित्यर्थः, तद्विषयो विधिर्वक्तव्यः, तच्च जिनेन ब्राझ्या दक्षिणकरेण प्रदर्शितमिति, गणित * लवणयण. दीप अनुक्रम ARCH wlanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~260~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy