SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥१२८॥ %% “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ २०१], भाष्यं [ ४...], आसा हत्थी गावो गहिआई रज्जसंगहनिमित्तं । घिस्सूण एवमाई चउब्विहं संग्रहं कुणइ ॥ २०९ ॥ गमनिका - अभ्वा हस्तिनो गाव एतानि चतुष्पदानि तदा गृहीतानि भगवता राज्ये संग्रहः राज्यसंग्रहस्तन्निमित्तं गृहीत्वा एवमादि चतुष्पदजातमसौ भगवान् 'चतुर्विधं वक्ष्यमाणलक्षणं संग्रहं करोतिं वर्त्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा 'चडविहं संगहं कासी' इति अयं गाथार्थः ॥ २०१ ॥ स चायम् उग्गा १ भोगा २ रायण्ण ३ खत्तिआ ४ संगहो भवे चउहा। आरक्खि १ गुरु २ वयंसा ३ सेसा जे खप्ति ४ ते उ ।। २०२ ॥ गमनिका - उद्या भोगा राजन्याः क्षत्रिया एषां समुदायरूपः संग्रहो भवेच्चतुर्धा, एतेषामेव यथासंख्यं स्वरूपमाह - आरक्खीत्यादि, आरक्षका उग्रदण्डकारित्वात् उग्राः, गुर्विति गुरुस्थानीया भोगाः, वयस्या इति राजन्याः समानवयस इतिकृत्वा वयस्याः शेषा उक्तव्यतिरिक्ता ये क्षत्रियाः 'ते तु' तुशब्दः पुनःशब्दार्थः ते पुनः क्षत्रिया इति गाथार्थः ॥ २०२ ॥ इदानीं लोकस्थितिवैचित्र्यनिबन्धनप्रतिपादनमाह Education intimational आहारे ९ सिप्प २ कम्मे ३ अ, मामणा ४ अ विभूसणा ५ । देहे ६ गणिए ७ अ रूबे ८ अ, लक्खणे ९ माण १० पोअए ११ ॥ २०३ ॥ * भोजाः + •पादनायाह For Fasten हारिभद्रीयवृत्तिः विभागः १ ~ 259~ ॥१२८॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक” मूलं एवं हरिभद्रसूरि रचित वृत्ति आहार, शिल्प, कर्म आदि द्ववाराणां वर्णनं
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy