SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१८३], भाष्यं [३...], (४०) प्रत सूत्राक भवस्तस्मात् तृतीय भवमवसर्दी, अथवा बध्यते तत्तु भगवतस्तृतीयं भवं प्राप्य, ओसकइत्ताणंति -तस्थिति संसार वाऽवस]ति, तस्य धुत्कृष्टा सागरोपमकोटीकोटिर्वन्धस्थितिः, तच्च प्रारम्भवन्धसमयादारभ्य सततमुपचिनोति, यावदपूकरणसंख्येयभागैरिति, केवलिकाले तु तस्योदय इति गाथार्थः॥१८३।। तत्कस्यां गतौ बध्यत इत्याहनियमा मणुयगईए इत्थी पुरिसेयरो य सुहलेसो। आसेवियबहुलेहिं वीसाए अण्णयरएहिं ॥ १८४॥ गमनिका-नियमात् मनुष्यगतौ बध्यते,कस्तस्यां बनातीत्याशश्याह-खी पुरुष इतरो वेति-नपुंसक (का), किं सर्व एवी, नेत्याह-शुभा लेश्या यस्यासौ शुभलेश्यः, स 'आसेवितबहुलेहिं बहलासेवितैः-अनेकधाऽऽसेवितरित्यर्थः, प्राक्तशैल्या पूर्वापरनिपातोऽतोत्रं, विंशत्या अन्यतः स्थानैनातीति गाथार्थः ॥ १८४॥ कथानकशेषमिदानीम-बाहुणा वेयाविचकरणेण चकिभोगा णिवत्तिया, सुबाहुणा वीसाश्मणाए बाहुबलं निवत्ति, पच्छिमेहिं दोहिं ताए मायाए इत्थिनामगो कम्ममज्जितंति, ततो अहाउअमणुपालेत्ता पंचवि कालं काऊण सबसिद्धे विमाणे तित्तीससागरोवमठिइया देवा दीप अनुक्रम बाहुना पैवाखूषकरणेन चकिभोगा लिर्तिताः, सुबाहुना विश्रामणया बाहुबलं निवेसितं, पश्चिमाभ्यां द्वाभ्यां तथा मायया नीनामगोत्रं कर्म अर्जितमिति, ततो यथायुष्कमनुपास्य पञ्चापि काळं कृत्वा सर्वार्थसिदे विमाने वयविंशरसागरोपमस्थितिका देवाः करणं. + पच्यते. .तनंच. बाहुणावि. पवैयावृत्य वीसावणाए, andiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ~ 242~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy