SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [ - ], मूलं [- /गाथा - ], निर्युक्ति: [ १८१], भाष्यं [३...], आवश्यक आवश्यकम् - अवश्यकर्त्तव्यं संयमव्यापार निष्पन्नं तस्मिंश्च निरतिचारः सन्निति १२ । शीलानि च व्रतानि च शीलव्रतानि | शीलानि - उत्तरगुणाः व्रतानि - मूलगुणाः तेषु च अनतिचार इति १३ । क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेग॥ ११९ ॥ ४ भावनाध्यानासेवनतश्च बध्यते १४ । तथा तपस्त्यागयोर्बध्यते, यो हि यथाशक्त्या तपः आसेवते त्यागं च यतिजने विधिना करोति १६ । व्यावृतभावो वैयावृत्त्यं तच्च दशधा, तस्मिन्सति बध्यते १७ । समाधिः- गुर्वादीनां कार्यकरणेनं स्वस्थतापादनं समाधौ च सति बध्यते १८ । तथा अपूर्वज्ञानग्रहणे सति श्रुतभक्तिः श्रुतबहुमानः, स च विवक्षितकर्मबन्धकारणमिति १९ । तथा प्रवन्ननप्रभावनता च सा च यथाशक्त्या मार्गदेशनेति २० । एवमेभिः कारणैः अनन्तरोक्तः तीर्थकरत्वं लभते जीव इति गाथात्रयार्थः ॥ १७९-१८०-१८१ ॥ Jus Eau पुरिमेण पच्छिमेण य एए सब्वेऽवि फासिया ठाणा । मज्झिमएहिं जिणेहिं एक्कं दो तिष्णि सच्वे वा ॥ १८२ ॥ गमनिका - पुरिमेण पश्चिमेन च एतानि - अनन्तरोक्तानि सर्वाणि स्पृष्टानि स्थानानि, मध्यमैजिनैः एकं द्वे त्रीणि सर्वाणि चेति गाथार्थः ॥ १८२ ॥ आहतं च कहं बेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तइयभवोसकइत्ताणं ॥ १८३॥ गमनिका - तच तीर्थकरनामगोत्रं कर्म कथं येद्यत इति, अग्लान्या धर्मदेशनादिभिः, बध्यते तत्तु भगवतो यो * यथाशक्ति (स्यात्) + ०करणद्वारेण. For Parts Only हारिभद्रीयवृत्तिः १ विभागः १ ~ 241 ~ ॥ ११९ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति तिर्थकर - कर्मन: वेदनं, तस्य बन्धनं borg
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy