SearchBrowseAboutContactDonate
Page Preview
Page 1589
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [५], मूलं [सू.] / [गाथा-], नियुक्ति : [१५२८...] भाष्यं [२३१...], (४०) प्रत सूत्रांक [सू.] आवश्यक- करेंति, एस णवविगप्पो, अत्राचार्यो भणति-मत्थएण वंदामि अहंपि तेसिंति, अण्णे भणति-अहमवि वंदावेमित्तिकायोत्सहारिभतओ अप्पगं गुरुणं निवेदंति चउत्थखामणासुत्तेणं, तच्चेद गोंध्या द्रीया KOइच्छामि खमासमणो! उवडिओमि तुन्भण्हं संतियं अहा कप्पं वा वत्थं वा पडिग्गहंवा कंबलं याप्रतिक्रमण M विधिः पायपुच्छणं वा (रयहरणं वा) अक्खरं वा पयं वागाई वा सिलोग वा(सिलोगडं वा)अg वा हे वा पसिणं ॥७९॥ Pावा वागरणं चा तुम्भेहिं (सम्म) चियत्तेण दिपणं मए अविणएण पडिच्छियं तस्स मिच्छामि दुफळ (सूत्रम) F निगदसिद्ध, आयरिआ भणंति-'आयरियसंतिय'ति य अहंकारवजणत्थं, किं ममात्रेति, तओ जं विणइया तमणु सहि बहु मन्नति पंचमखामणासुत्तेण, तच्चेदंPDइच्छामि खमासमणो ! कयाई च मे कितिकम्माई आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओर ४ उवगहिओ सारिओ वारिओ चोइओ पडिचोइओ अन्भुडिओऽहं तुन्भण्हं तवतेयसिरीए इमाओ चातुरंत-12 संसारकताराओ साहङ नित्थरिस्सामित्तिकद्दु सिरसा मणसा मत्थएण बन्दामि (सूत्र) निगदसिद्धं, संगहिओ-णाणादीहिंसारिओ-हिए पवत्तिओवारिओ-अहियाओनिवत्तिओ चोइओ-खलणाए पडिचोइओ 1 करोति, एष नवमो विकल्पः । मस्तकेन वन्देऽहमपि तेषामिति, अन्ये भजन्ति-अहमपि बन्दयामीति, तत आत्मानं गुरुम्यो निवेदयन्ति चतुर्थक्षामणासूत्रेण, आचार्या भणन्ति-आचार्यसत्कमिति चाहकारवर्जनार्थ, ततो यत् विनायितासामनुशासि बहु मन्यन्ते पजमक्षामणासूोग, संगृहीतः-ज्ञानादिभिः (सारितः-हिते प्रवर्तितः बारितोऽहितात् निवर्तितः चोदितः स्खलनायां प्रतिचोक्तिः दीप अनुक्रम [६०] JanEaintin मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~15884
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy