SearchBrowseAboutContactDonate
Page Preview
Page 1588
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [ ५९ ] OTTO 122 आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा-], निर्युक्तिः [१५२८...] भाष्यं [२३१...], इच्छामि खमासमणो । पियं च मे जं मे हाणं तुट्टाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुब्बयाणं सायरिय उवज्झायाणं णाणेणं दंसणेणं चरिणं तवसा अप्पाणं भावेमाणाणं बहुसुभेणं मे दिवसो पोसहो पक्खो वतिकंतो, अण्णो य मे कल्लाणेणं पज्जुबडिओ सिरसा मणसा मत्यरण वंदामि (सूत्रम् ) निगदसिद्धं, आयरिआ भणति साहूहिं समं जमेयं भणियंति, तओ चेइयवंदावणं साधुवंदावणं च निवेदितुंकामा भणन्ति ● इच्छामि खमासमणो! पुच्चि चेहयाई वंदित्ता नमसित्ता तुज्झं पायमूले विहरमाणेणं जे केइ बहुदेवसिया साहुणो दिट्ठा सम (मा)णा वा वसमाणा वा गामाणुगामं दुइजमाणा वा, राइणिया संपुच्छंति ओमराइणिया बंदंति अज्जा वंदति अजियाओ वंदति सावया वंदति सावियाओ बंदंति अहंपि निस्सल्लो निक साओ (तिकट्ट) सिरसा मणसा मत्थएण वंदामि । अहमवि वंदावेमि चेहयाई (सूत्रम् ) निगदसिद्धं, नवरं समणो-बुहवासी वसमाणो णवविगप्पविहारी, बुहवासी जंघात्रलपरिहीणो णव विभागे खेचं काऊण विहरति, नवविगप्पविहारी पुण उबद्धे अड मासा मासकप्पेण विहरति, एए अड विगप्पा, वासावासं एगंमि चेव ठाणे १ भाचा भगन्ति-साधुभिः समं यदेतत् भणितमिति, तत्यवन्दनं साधुवन्दनं च निवेदयितुकामा भणन्ति-मदरं श्रमणो वृद्धावासः वैश्रमणो (वसन्) - नवविकल्पविहारः, वृद्धावासः परिक्षीणजङ्घायलो नव विभागान् क्षेत्रं कृत्वा विहरति परिहारः पुनः तुष्ट मासानू मासकल्पेन विहरति, एतेऽह विकल्पाः वर्षांपासमेकस्मिन् स्थाने. For Funny मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1587 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy