SearchBrowseAboutContactDonate
Page Preview
Page 1348
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) प्रत सूत्रांक हारिभद्रीया CAR ॥६७२॥ जम्मभूमीउ णिक्खमणणाणणिवाणभूमीओ वंदावेति, पुच्छइ-कओ ?, ताओ कहेंति-उज्जेणीए अमुगो वाणियपुत्तो तस्स। प्रतिक्रय भज्जा, सो कालगओ, तस्स भजाओ अम्हे पवइउंकामाओ, न तीरंति पवइएहिं चेइयाहिं वंदिउँ पछियवए, भणियाओ पाहुणियाउ होइ, भणंति-अभत्तढ़ियाओ अम्हे, सुचिरं अच्छित्ता गयाओ, वितियदिवसे अभओ एकगो आसेणं पगे| योगसंग्र० पगओ, एह मम घरे पारेधत्ति, भणंति-इम पारगं तुम्भे पारेह, चिंतेइ-मा मम घरं न जाहिंति भणइ-एवं होउ, पजि शिक्षायां | वज्रस्वामिओ, संजोइ महुँ पाइओ सुत्तो, ताहे आसरहेण पलाविओ, अंतरा अण्णेवि रहा पुबडिया, एवं परंपरेण उजेणि म्युदा० पाविओ, उवणीओ पज्जोयस्स, भणिओ-कहिं ते पंडिच्चं?, धम्मच्छलेण वंचिओ, बद्धो, पुवाणीया से भज्जा सा उवणीया, तीसे का उप्पत्ती-सेणियस्स विज्जाहरो मित्तो तेण मित्तया थिरा होउत्ति सेणिएण से सेणा नाम भगिणी दिना निबंधे। कए, साविय विजाहरस्स इहा, एसा धरणिगोयरा अम्हं पवहाएत्ति विजाहरिहिं मारिया, तीसे धूया सा तेण मा एसावि दीप अनुक्रम [२६] - जन्मभूमीनिष्क्रमणज्ञाननिर्वाणभूमीन्दियति, पृच्छति-कुतः, ताः कथयन्ति-जविन्याममुको वणिपुत्रः तस्य च भार्याः, स कालपतः, तस्य भार्या वयं प्रबजितुकामाः, न शक्यते प्रबजिताभिश्चैत्यानि वन्दितुं प्रस्थातुं, भाषिताः-प्रापूर्णिका भवत, भणन्ति-भभक्कार्थिन्यो वयं, सुचिरं स्थित्वा गताः, द्वितीय दिवसे अभयः एकाकी अश्वन प्रभाते प्रगतः, आयात मम गृहे पारवतेति, भणन्ति-इदं पारणकं यूयं पारयत, चिन्तयति-मा मम गृहं नायासिष्ट, भणति-एवं भवतु, प्रजिमितः, सांयोगिकं मधु पाययित्वा स्वपितः, तदाऽवरथेन परिमापितः, अन्तरा अन्येऽपि रमाः पूर्वस्थापिताः, एवं परम्परफेणोनायिनी प्रापित्तः, प्रद्योतायोपनीतः, भणित:-क ते पाण्डित्य, धर्मच्चलेन वञ्चितो, बद्धः, पूर्वानीता तख भार्या स्रोपनीता, तस्याः कोत्पत्तिः, मेणिक व विद्याधरी मित्र, ततो मैत्री स्थिरा भमस्थिति श्रेणिकेन तमै सेनानानी भगिनी दत्ता निन्धं कृत्वा, सापिच विद्याधरस्पेष्टा, एषा धरणीगोचराउमाकं प्रवधायेति विधान धरीभिमारिता, तस्था दुहिता सा तेन मैयापि ॥६७२॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1347~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy