SearchBrowseAboutContactDonate
Page Preview
Page 1347
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) प्रत सूत्रांक 6- 24 पच्छा अभओ लोह देह, जहा तव दंडिया सधे सेणिएण भिण्णा णास माऽप्पिहिसि, अहव ण पञ्चओ अमुगस्स दंडस्स। अमुर्ग पएस खणह, तेण खयं, दिहो, नहो य, पच्छा सेणिएण बलं विलोलियं, ते य रायाणो सबे पकहिंति-न एयरस कारी अम्हे, अभएण एसा माया कया, तेण पत्तीयं । अण्णया सो अत्थाणीए भणइ-सो मम नत्थि ? जो तं आणेज,५ अण्णया एगा गणिया भणइ-अहं आणेमि, नवरं मम वितिजिगा दिजंतु, दिण्णाओ से सत्त वितिजिगाओ जाओ से रुच्चंति मज्झिमवयाओ, मणुस्सावि थेरा, तेहिं समं पचहणेसु बहुएण य भत्तपाणेण य पुर्व व संजइमूले कवडसहत्तणं गहेऊण गयाओ, अन्नेसु य गामणयरेसु जत्थ संजया सड्डा य तहिं २ अइंतिओ सुहृयरं बहुसुयाओ जायाओ, रायगिहं| गयाओ, बाहिं उजाणे ठियाउ चेइयाणि बंदंतीउ घरचेइयपरिवाडीए अभयघरमइगयाओ निसीहियत्ति, अभओ दणं उम्मुकभूसणाउ उडिओ सागयं निसीहियापत्तिः, चेइयाणि दरिसियाणि वंदियाणि य, अभयं वंदिऊण निविट्ठाओ, [सू.] दीप अनुक्रम [२६] पवादभयो लेख वदाति, यथा तव दण्डिकाः सर्वे श्रेणिकेम भेदिता नश्य माऽर्येथाः, अथ च न प्रत्ययोऽमुकस्य दण्डिकखामुकं प्रदेश खन, तेन | हैसास, दृष्टो, नष्टचा, पमाणिवेन पर विलोलितं, ते च राजानः सर्वे प्रकथयन्ति-मैतख कत्तीरो वयं, अभयेनेचा भाया कृता, तेन प्रस्थापितं । अम्बदास आस्थाच्या भगति-स मम नास्ति? यस्तमानयेत, अन्यदेका गणिका भाति-महमानयामि, नवरं मम साहारियका दीपम्ता, दत्तास्तथाः सप्त बैतीयिका यास्तस्यै रोचन्ते मध्यवयसः, मनुष्या अपि स्थविराः, तैः समं प्रवहणेषु च बहुकेन भकपानेन च पूर्वमेव संयतीमूले कपटश्नाद्धर्व गृहीत्वा गताः, अन्येषु च ग्रामनगरेषु : यत्र संयताः श्राद्वान तालिगम्यः सुष्टुतरं बहुश्रुता जाता, राजगृहं गताः, बहिरुयाने स्थितात्रैत्यानि वन्दमाना गृहचैत्यपरिपापाऽभयगृहमतिगता नैषेधिकीति (भणितवन्त्यः), अभयो प्वोन्मुतभूषणा उत्थितः स्वागतं भषेधिकीनामिति, त्यानि दर्शितानि बन्दितानि च अभयं वन्दित्वा निविष्टाः, मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~13464
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy